पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३९१)


प्रकटयाङ्चकरोति भावः । यतो मृगेन्द्रो: पूर्य गशिरस्येव वदारयन्तीति प्रसिद्धिः। निदर्शनालङ्कारः ।

भाषा

श्रेष्ठ हाथी की, सिह के चिन्ह से अङ्कित ध्वजा में से नीचे आ पड़ा हुआ सिंह, प्रत्यक्ष दिखाई पड़ने वाले बड़े बड़े चमकदार गजमौक्तिक रूपी शिर के आभूषणों से युक्त हाथियों के मस्तको वा समागम प्राप्त कर अयत्र शिरोभूषण रूप हाथियो के मस्तक पर के गजमौक्तिको कै आभूषणो में प्रतिबिम्बित होकर सच्चे सिंह की लीला क अर्थात् हाथी के गण्डस्थल पर सवार होकर उसि को पहिले विदारण करते की शोभा का प्राप्त हुआ ।

कथमपि विनिपत्य सञ्चरन्तःक्षतजतरङ्गवतीषु चिन्हमत्स्याः ।
सुरयुवतिविलोचनानि सङ्ख्ये अक्रुतिममत्यशङ्कितानि विदधु:।७२।।

अन्वय:

संख्ये क्षतजतरङ्गवतीषु कथम् अपि विनिपत्य सचरन्तः चिन्हमस्याः सुरयुवतिविलोचनानि अकृत्रिमभस्यशङ्कितानि विदधुः ।

व्याख्या

संख्ये समरे ‘भधमास्कन्दन संख्यं समकं साम्परायिकम् । अस्त्रिय समरानीकरणा: कलहविग्रहौ' इत्यमरः । क्षतजस्य रुधिरस्य तरंगवतिषु नदिषु रुधिरनदिषु कथमपि केनाऽपि प्रकारेण विनिपत्य पतित्वा सञ्चरन्तः परिभ्रमन्तोवहन्त इत्यर्थः । चिन्हमस्या पताकासलग्नचिन्हभूतमौन:' सुराणां देवानां युवतयो नामस्ताया विलोचनानि नयनापकृत्रिममतस्मेयथार्थमौने:' शङ्कितनि तदभिन्नत्वेन सम्भावितानि विदधुश्चक्रुः । अत्र भ्रान्तिमानलङ्कारः ।

भाषा

युद्ध में खून को नेदियो में किस प्रकार गिर कर बहने वाली पताका में की चिन्ह भूत मछलियो ने (युद्ध में बरो को ले जाने के लिये आई हुई) देवो की नारियो ये नेत्रों के सच्ची मछलियो के होने की आज्ञा इत्पन्न कराई ।

रुधिरपटलकर्दमेन दूरं रणधुवि दुर्गमतामुपागतायाम् ।
गमनमनिमिर्पाप्रयाजनस्य प्रियमकरोदयलम्घनानपेक्षम् ॥७३॥