पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४००

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३९२)


अन्वय:

( सः) रुधिरपटलफर्दमेन रणभुवि दूरं दुर्गमताम् उपागतायाम् (सत्याम्) अनिमिषप्रियाजनस्य अवलम्यनानपेक्ष गमनं प्रियम् अकरोत् ।

व्याख्या

(स विक्रमालदेव.) रुधिरस्य शोणितस्य पटलं समूहतस्य कर्दमः पद्भस्तेन रणभुवि युद्धभूमौ दूरमत्यन्तं दुर्गमत दुःखेन गन्तुं शक्यतामुपगतया प्राप्तायां सत्वा न निसिपन्तीत्यनिमिष देवस्तेया प्रयोजनस्याऽङ्गनाजनस्य नास्त्यपेक्षा यस्मस्तदनपेक्षमवलम्बनस्याऽऽश्रयरूपसाहाय्यस्य पृथिव्यादेरित्यर्थः । अनपेक्ष्यमित्यवलम्वनापेक्ष्य गमनं निराभा गगनगतिः प्रियमभीष्टमकरोत् कृतवान् । रणस्य दुर्गमत्वादेवाङ्गनानां निराश्रया गगनगति: समराबल्लेकने तासामिष्टसायिकाऽभदित

भाव: ।

भाषा

खून के आधिक्य से कीचड होजाने से युद्ध भूमि के दुर्गम होजाने पर, देवाङ्गनाओ की आश्रयरहित आकारागति को उसने उनके लिये अभीष्ट साधक बना दिया । अर्थात उनको युद्ध देखने में कोई रुकावट न पडे ।

प्रहतिनिवहमूर्छितोऽधिरोहः स्वकरटकर्णपुटानिलैः प्रयुज्य ।
अपरसुभटपातिते प्रहर्तर्येनुशयमापदलब्धवैरशुद्धिः ||७४॥

अन्वय:

प्रतिनिवहमूर्छितः अधिरोहः स्वरटिफर्णपुटानिलैः प्रबुध्य प्रहर्तरि अपरसुभटपातिते (सति) अलब्धवैरशुद्धि (सन्) अनुशयम् आपत् ।

व्याख्या

प्रहतीनां प्रहरणानां निवहरसमूहस्तेन मूर्छितो विगतचेतनधरोहो गजारोहि योद्धा स्वस्याऽत्मनो करटी गजस्तरय कंपुटो श्रोतपुटी तयोरनिला बाययस्तैः प्रबुध्य सज्ञा प्राप्य प्रहर्तरि स्वस्योपरिप्रहरक्र्तरि भेदेऽपरोऽभ्य सुभटो योद्धा तेन पातिते प्रहरेण भूमौ निपतिते सति होते घटोत्यर्थ: । अलघ्ना$प्राप्ता वैरस्य शत्रुभावस्य द्विर्निष्कमो येन सः स्वप्रहर्तार स्वयमेव यश भुमावपातयदिति हेतोरनुशय पश्चात्तापमापप्राप्त ! मयैव करणीयमित्येन कृतमिति सन्तापमना अभहिति भावः ।