पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४०९ )


ऽयवा सुस्वामिप्रप्त्यर्थचिन्ता तयाऽऽचान्ता परि चालुक्यलक्ष्मीश्चलुक्य राजवंशश्रीस्तस्या क्लमं ग्लानिं मुष्णातीति चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुट् तमभिषेकं राज्याभिषेकमलभत प्रप्तवान् ।

भाषा

 युद्ध में विजय प्राप्त होने के अनन्तर राजकुमार विक्रमाङ्कदेव ने, पृथिवी को अच्छा स्वामी मिल जाने से, अपने स्वामिओं के पराजय के सम्पूर्ण दु:खों को दूर कर । देने वाले, आकाश में गूंजने वाले स्वर्गीय भेरो की ध्वनि से युक्त, और चिरकाल तक अच्छे स्वामी (राजा) वो प्राप्त करने की चिन्ता में डूबी हुई चालुक्य वशीय राजाओं की राज्यलक्ष्मी के मनोमालिन्य यरो दूर कर देनेवाले, राज्याभिषेक को प्राप्त किया ।

इति पञ्चभिः श्लोकैः फुलकम् ।

श्रीचालुक्यनरेन्द्रसूनुरनुजं तत्रैव पुण्ये दिने
कारुण्यातिशयादसूत्रयदसौ पात्रं महत्याः श्रियः ।
दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियं
तेषामाश्रितपोषणाय गहनं किं नाम पृथ्वीभुजाम् ॥६८॥

अन्वयः

 असौ श्रीचालुक्यनरेन्द्रसूनुः तत्र पुन्ये दिने एष करुण्यातिशयात् अनुजं महत्याः श्रियः पात्रम् असूत्रयत् । सद्भनेषु विक्रमधनक्रीता इयं श्रीः दासी ननु , तेषां पृथ्वीभुजाम् आश्रितपोषणाय किं नाम गहनम् (अस्ति) ।

व्याख्या

 असौ श्रिया विराजितस्य चलुक्यनरेन्द्रस्याऽहवमल्लदेवस्य शत्रुः पुत्रो विक्रमाङ्कदेवस्तत्र तस्मिन् पुण्ये पावने सुन्दरे वा 'पुण्ये तु आर्यपि’इत्यमरः । दिने रज्याभिषेकदिवश एव कारुण्य दयायाः अतिशय आधिक्यं तामादृश्यपिर दयालुत्वादनुजं स्ववनिच्छभ्रातरं मिहदेवं सहस्या विशालायाः श्रियोलक्ष्म्याः पात्रं भाजनमसूत्रयन् कृतवन् । त्स्मै वनवसिमण्डलाधीश्वरं चकारेति भावः । येषां रज्ञा भवनेषु सजनेषु पराक्रमस्याम्येव क्रिता, भूम्येव व्यापति