पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४४० )


भ्रमरास्तेषां ध्योनिभिझ्न्कारे: पुर्यमाणं परिपूरितं बासन्तिकाया माघयीलताया नवीनं प्रत्ययं कुसुमं पुष्पं मङ्गश्खस्य माङ्गलिककार्यचिन्हभूतशङ्कस्य लोलां विलासमासादयमास संप्राप । कयभन्यस्य लोलामन्यः कर्तुमर्हतीति लीलासदृशी लोलामिति पर्यवसितेऽर्थे सति पदार्थनिदर्शनालङ्कारः । 'अभवत्बस्तुसम्बन्ध उपमापरिकल्पकः इति लक्षणात् । ।'

भाषा

 वसन्त मास के जन्मोत्सत्बब के अवसर पर छाए हुए भौरों की गुञ्जार से भरा जाने वाला (वजाया जाने वाला) माधवीलता का पुष्प, माङ्गलिक अवसरों पर बजाए जाने वाले शङ्ख को शोभा को प्राप्त्त हुआ ।

गते हिमतो ध्रुवमृष्णखिन्नः शीतोपचारं मलयः सिषेवे ।
यदाजगाम व्यजनोपमानां समीरणश्चन्दनपल्लवानाम् ॥४२॥
}}


अन्वयः

 हिमतो गते उष्णखिन्नः भलयः ध्रुवं शीतोपचारं सिषेवे । यत्, व्यजनोपमानां चन्दनपल्लवानां समीरणः आजगाम ।

व्याख्या

हिमः शीत ऋतुरिति हिमूर्तेस्तस्मिन् गते व्यतीते सति, उष्नोनोणा खिन्नः संतप्त्तो मलयो मलयगिरि ध्रुवं निश्चयेन शीतोपचारं ग्रिष्मनिवारकं शस्योत्पादक

साधनं सिषेवे सेवितवान् । यद्यस्मात्कारणाद्वयजनमेवोपमानं येषां ते व्यजनो मास्तेषां तालवृन्तसमानानां चन्दनपल्लवानां श्रखण्डकिसलयानां समीरणो वायु राजगाम संचचाल । चन्दनपल्लवस्य शैत्या तत्सम्पर्काद्वयोरपि शैत्यजतकत्व- मिति भावः ।।'

भाषा

 हेमन्त व शिशिर ऋतुओ के बीत जाने पर गरमी से खिन्न मलयपर्वत, निश्चय ही पीतोपचार का सेवन करने लगा। पयोकि पखों के समान चन्दनवृक्ष के कोमल पत्तो का वायु वहने लगा । अर्थात् गर्मी से पीड़ित होकर जन साधारण पखा चला कर अपनी गर्मी दुर करते है । मलय पर्वत ने चन्दन के पत्तों से हवा लेकर अपनी गर्मी शान्त की ।