पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५६

पुटमेतत् सुपुष्टितम्

( ४५२ )

स्थितोऽसि विद्यमानोऽसि । घोरसङ्कटे त्यक्तसङ्गस्य कामस्य पुनः सम्मुखे । समागमस्ते निर्लज्जत्वमेव द्योतयतीति भावः ।


भाषा

 क्षत्रियधर्म से विमुख तुम, सिव के रााथ भपे हुए युद्ध में कामदेव को छोडकर भाग हे चैत्र ' इस समय, इस स्थान पर मग्न शरीर गये थे । नीच कामदेव के सन्मुख हाय हो धोर सकट । कसे उपस्थित सके हो । अर्थात् में कामदेव का साथ छोडकर भाग जाने वाले तुम, इस समय यहाँ कामदेव के सन्मुख कैसे उपस्थित होकर निर्लज्जता प्रकट कर रहे हो ।


ईहैव सङ्गः फलवान्वभूव त्वया महापातकिना पिकानाम् ।
यदर्धदग्घोल्मुककश्मलेन देहेन लोकस्य बहिश्चरन्ति ॥५६॥

अन्वयः

 महापातकिना त्वया पिकाना सङ्गः इह एव फलवान् बभूव । यत् (ते) अर्धदग्धोल्मुककश्मलेन देहेन लोकस्य बहिः चरन्ति|

व्याख्या

 महापातकिनाऽत्युरप्रपापिना स्वपा वसन्तेन पिकाता कोकिलाना सङगस्यहबास इहैवाऽस्मिरघ्रैब जन्मनि फलबाम् फलसयुक्तो वभूव जात । ‘अत्युप्रपुष्पपापा से नामिहैव फलमश्नुते' इति वचनात् । यद्यस्मात्कारणात् पिका अधं दग्ध ज्वलितमुल्मुकमलातम् 'अङ्गारोऽलातमुल्मुकम्' इत्यमर । तद्वत्कदमलेन या यहिर्वाह्रदेशे कृष्णवर्णेन देहेन शरीरेण लोकस्य जनस्थानस्य जनसमुदायस्य बने इत्यैर्थ| चरन्ति भ्रमन्ति महापातविना वसन्तेन सह पिकाना ससर्गात तेषामपि पापसम्बन्धाकृष्णवर्णव लोकाद्वहिनिष्यासनञ्च जातामित भाब:|

भाषा

 महापापी तुम्हारे साथ कोयलो या साथ होने से कोयलो को उसका फल

भोपल अपजली मशाल के समान गया । इसी जन्म म मिल क्योकि काले रग शरीर से जन समूह के बाहर जगणे में भटकने रगी । अर्थात् पाप वे