पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५८

पुटमेतत् सुपुष्टितम्

( ४५४ )


यासां तास्तासां पक्ष्मललोचनानामङ्गनानामिरयमनेन पूर्वोक्तप्रकारेण विचित्रा आश्चर्योत्पादिका उयतयो भाषितानि ‘व्याहार कुक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः । तास थिचेष्टितानि विलसितानि मुह्यरम्यारमासन् बभूवुः ।

भाषा

 वसन्त ऋतु में वसन्त की शोमा से पीडित, और पति विरह से जर्जरित, सुन्दर गझन पखौनियो वाली नारियो के इस प्रकार के आश्चर्य कारक उक्तियो के विलास वार २ होते थे । अर्थात् विरह के कारण पीडित हो, स्त्रियाँ इस प्रकार के अनेक विचित्र उद्यार वार २ निकलती थी ।

गम्भीरता चाडपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्क: ।
दोषोऽपि यूनां गुण एव मेने पुरन्ध्रिभिर्मानपराङ्मुखीभिः ॥६।।

अन्वयः

 मानपराङ्मुखीभिः पुरन्ध्रिभिः यूनां गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यं अन्यप्रमदारदाद्भः दोषः अपि गुणः एय मेने ।

व्याख्या

 माने दर्षे पराङ्मुख्यो वसन्तर्तुकारणेनौत्सुयथादुदासीनास्ताभिमानरहिताभिः पुरभिरङ्गनाभिचूनां युवजनानां गम्भोरता घेयं चाञ्चल्याभाव इत्यर्थः । चापराड्मुखत्वमनूनानुरूपम्नमवातप्रचाररहितत्वं ‘अस्त्र चाटुचटुलाया प्रेम्णा मिथ्या विकत्थनम्' इत्यमरः । सौभाग्यं सुन्दरभयक्षालित्वं स्त्रीसमाग माप्तीच्छायां षलेशराहित्यमित्यर्थः । अन्यासां प्रमदान स्त्रोण रदानां दशना नामङ्गचिन्हें ‘कलङ्को लाघ्नञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । इति दोषोऽपि गुण एव मैने तत्र दोयत्वबुद्धिरेव न लातैतिभावः । वसन्तर्तुकुत युप्रामवेदनपा यूनां सकलदोषात् विस्मृत्य ताः कामपरवशजाता इत्यर्थः । पूनां दोषा अपि तासां कृते तस्मिन्काले कामोद्दीपका जाता इति भावः ।

भाषा

 स्त्री के सामने विद्यमान रहने पर भी युवको का धीरता से बिना किसी प्रकार की चञ्चलता दिखाते हुए बैठे रहना, मीठी २ रस भरी प्रेम को बातें न करना, स्त्री समागम की इच्छ रहते हुए भी किसी प्रकार के वलैश से पीड़ित