पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २० )

सुन्दराक्षर युक्त भाष्य) मनुष्य के कण्ठ का आभूषण बने । अर्थात् जिस प्रकार जचे हुए शुद्ध सोने का बना गोफ (गले का आभूषण) गले की शोभा बढाता है वैसे ही विद्वानों द्वारा परीक्षित यह मेरा उत्तम धाव्य साधारण लोगो द्वारा कण्ठस्य किया जाकर उन की कण्ठ की शोभा को बढावे ।

किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण ।
किं जातु गुञ्ज़ाफलभूषणानां सुवर्णकारेण वनेचराणाम् । २५ ।।

अन्वयः

 चारुचारित्रविलासशून्याः भूपाः कविसंग्रहेण किं कुर्यान्ति । गुञ्जाफल भूषणाना वनेचराण सुवर्णकारेण जातु किम् ।

व्याख्या

 चारु सुन्दर सत्काव्यपरिचयेन सह्रदयहृदयसयादि चारित्र चरित तस्य विलास उत्कर्षस्तेन शून्या रहिता' काव्यमहत्वासवेदिनो दुश्चरिता भूपा राजानः “कविना सग्रहेणाऽऽश्रयप्रदानेनाऽऽश्रय प्रदाय स्वराजसभाया स्थापनेनेत्यर्थं किं कुर्वन्ति ते किमपीत्यर्थ । दुश्चरिताना राज्ञा कवि सग्रहेण न कोऽपि लाभ । ये कविमहत्वमेव न विदन्ति तेषा कृते कवयो निष्प्रयोजनका इति भाव । गुञ्जाफल कृष्णलाफल ‘काकचिंची गुने तु कृष्णला' इत्यमरः । एव भूषणमलङ्कारो येषा तेषा वनेचराणामारष्यकाना । सुवर्णकारेण स्वर्णभूषणनिर्माणकेन जातु

कदाचिदपि कि, कि प्रयोजन, न किमपीत्यर्थ । सुवर्णकारा सुवर्णस्य भूषणानि निर्मान्ति तानि तु वनेचरा न रामाद्रियन्ते यतस्तेषा कृते गुञ्जैव महद्भूषणमितिं सुवर्णकारास्तेषा कृते निष्प्रयोजनकास्तथैव कथयय सुचरित्रमेव राजान भजन्ते न दुश्चरितम् । दुश्चरिताना राज्ञा कृते ते कवयो निष्प्रयोजनका इति भाव’ । अत्र दृष्टान्तालङ्कार ।

भाषा

जो राजा असच्चरित्र है वे अपने दरबार में कवियो का सग्रह कर क्या करेंगे । गुज के गहन को पहनने वाले जंगली लोग व सोने के आभूषणो को बनाने में सुकुशल सोनारो का क्या काम पड सकता है अर्थात् जिस प्रकार गूज के गहने पहनने वालो के लिये सोनार किसी काम का मही उसी प्रकार सुचरित्र राजा के लिये कवि किसी काम का नही। क्योकि कवि सुचरित