पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७४

पुटमेतत् सुपुष्टितम्

( २ )

श्लोकाः
 

लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः ।
स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितोन्दैः ॥२७॥

द्वितीयसर्गे----

फलं हि पात्रप्रतिपादनं श्रियः॥ ॥२६॥

प्रियप्रसादेन विलाससम्पदा तथा न भृयाविभवेन गेहिनी ।
सुतेन निर्व्याजमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥

किमश्वमेधप्रभृतिक्रियाक्रमैःसुतोऽस्ति चेन्नोभयलोकबान्धवः।
ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥

तृतीयसर्गे‌----

परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्वासु नरेन्द्रसूनुः ।
पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७॥

इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥

चतुर्थसर्गे----

 शुभाशुभानि वस्तूनि सम्मुखानि शरीरिणाम्।
 प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥

 न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसम्पदः ॥४६॥

 उचिताचरणे केषां नोत्साहचतुरं मनः ॥६१॥

 न कृच्छ्रेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥