पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७७

पुटमेतत् सुपुष्टितम्

( ५ )

श्लोकाः
 

सकलमपि विदन्ति हन्त शून्यं क्षितिर्यतयःप्रतिहारवारणामिः ।
क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥

गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् ।
वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥

   मलिनधियां धिगनार्जवं चरित्रम् ॥६१॥

इह हि विहितभूरिदुष्कृतानां विगलतिपुण्यचयः पुरातनोऽपि ॥६४॥

   यशसि रतिर्महतां न देहपिण्डे ॥७७॥

विमलविजयलालसाः खलानामवसरमल्यमपि प्रतिक्षिपन्ति ॥७८॥

त्रिभुवनमहनीयबाहुवीर्यद्रविणविभृतिमतां किमस्त्यसाध्यम् ॥९१॥

 दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियम्
 तेषामाश्रितपोषणाय गहनं कि नाम पृथ्वीभुजाम् ॥|८८॥

सप्तमसर्गे--‌--

 गुणो हि काले गुणिनां गुणाय ॥३२॥

--श्रीरस्तु--

-----------