पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३ )

गङ्गासम्बन्धावेव मृदोऽप्यभ्यहितत्वं न तु स्वतः । अत्र दृष्टान्तालङ्कारः । अपसम्बन्धेन श्लाघ्यत्वकथनादुदात्तालङ्कारश्च । ‘लोकातिशय-सम्पत्तिवर्ण-नोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् '।

भाषा

 मेरी नीरस वाणी का भी व्यापार (यह काव्य) राजा विक्रमाङ्कदेव के कारण आदरणीय होगा | कौन मनुष्य गङ्गा को नीरस मिट्टी (सूखी मिट्टी) को अपने मस्तक पर धारण नहीं करते अर्थात् नही लगते । अर्थात् गङ्गा का सम्बन्ध होने से सूखी मिट्टी भी जैसे आदरणीय होती है वैसे ही महाराज विक्रमाङ्कदेव का सन्बन्ध होने से मेरा नीरस काव्य भी आदरणीय होगा ।

कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् ।
निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्ट्क-जालमेव ॥२१॥

अन्वयः

 खलानां कर्णामृतं सूक्तिरसमं विमुच्य दोषे सुमहान् प्रयत्नः। क्रमेलकः केलिवनं प्रविश्य कण्टकजालम् एव निरीक्षते ।

व्याख्या

 खलानां पिशुनानां 'पिशुनो दुर्जनः खलः' इत्यमरः । कर्णयोरमृतं श्रुति रसायनं सुक्तिरस सुभाषितानन्दं विमुच्य परित्यज्य दोषं दोषान्वेषणं (एव) सुमहान्विशेषः प्रयत्नः प्रयतो भवति । क्रमेलकः उष्टृवनं केलिवनं क्रीडोद्यानं

प्रविश्य्  गत्वा कण्टकवृक्षाणां जालं समूहमेव निरीक्षते पश्यत्यन्विष्य

तीत्यर्थः । तेषां कृते कण्टकवृक्षाणामेव प्रियत्वं न तु सुगन्धिपुष्पादिभिरुद्यानं रमणीयताया इति भावः । अत्र दृष्टान्तालङ्कारः ।

भाषा

 एकलोग बान को अमृत के समान सुख देने वाले अच्छे सुभाषितो के रस का आस्वादन छोडकर उनमें दोष देखने में ही अत्यन्त प्रयत्न शील रहते हैं । मुन्दर बाग में लाकर उसकी पुष्पवृक्ष आदि की शोभा से आनन्द न प्राप्तकर कै, बाटे की झाड़ियों की ही खोज में रहता है । अर्थात ऊँँटा वा जिस प्रकार अच्छे वाग में जाकऱ भी बाटे की झडी ही प्रिय मालुम होती है वैसे को