पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४६ )

तन्नाम राजा च बभूव । हारीतो मानव्यश्च तद्वंशमूलपुरुषो बभूवतुरित्यर्थः । मानं व्ययत इति मानव्यो, विपूर्वक अय् गतौ धातोर्विचि लोपोठव्योर्बलीति यकारस्य लोपे सिद्धम् ।

भाषा

जिस चालुक्य वश में आदि पुरुष हारीत नाम का हुवा जो विपक्षी राजाओ की आश्चर्यजनक कीर्ति का अपहरण करने वाला था । अभिमानी मानव्य नाम का राजा भी उसी वश में हुवा जिसने शत्रुओ के अभिमान को तोड दिया था ।

मीलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डनानि ।
मुखानि वैरिप्रमदाजनस्य यद्भूपतीनां जगदुः प्रतापम् ॥५४॥

अन्वयः

मीलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डनानि वैरिप्रमदाजनस्य मुखानि यद्भूपतीनां प्रतापं जगदुः ।

व्याख्या

मीलद्विलासा विलासशून्या सस्कारशून्या अलकपल्लवा केशपाशा येषा तानि विशीर्णानि जीर्णानि पत्रावलिरूपमण्डननि शोभावर्धकानि येषु तानि वैरीणा शत्रूणा प्रमदाजनस्य स्त्रीसमूहस्य मुखान्यानननि (कर्तृ) यस्य चालुक्य- वशस्य भूपतिना राज्ञां प्रताप प्रभाव जगबुरूचु । वैरिस्त्रीणामलङ्काराभावा त्पतीनां मरणं सूच्यते ।

भाषा

शत्रुओं की स्त्रियों के सस्कार शून्य केशपाशो से युक्त तथा खण्डित पत्रावलि से युक्त मुख, उस 'चालुक्य वश के राजाओं के प्रताप को कह रहे थे। अर्थात् प्रकट कर रहे थे । अर्थात् निकट भूत में पतियो के मारे जाने से विधवा हो २ शोमा के लिये रगबिरगी वस्तुओं से मुखदि अगो पर निकाली हुई चित्रकारी ।