पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४७ )

जाने के कारण फिर अपने को विभूषित करने का अवसर न आने से उनके केशपाश पति की जीवितावस्था के रास्कारों से रहित थे और पत्रावलि रूप मण्डन भी फिर से न ठीक किये जाने से खण्डित हो गया था ।

उत्खातविश्वोत्कटकण्टकानां यत्रोदितानां पृथिवीपतीनाम् ।
कीडागृहृप्राङ्गणलीलयैव बभ्राम कीर्तिर्भुवनत्रयेऽपि ॥६०॥

अन्वयः

यत्र मुद्रितानाम् उत्खाविश्वोकटकण्टकानां पृथिवीपतीनां कीर्तिः क्रीडागृहाङ्गणलीलया एव भुवनत्रये अपि बभ्राम ।

व्याख्या

यत्र चालुक्यवसे उदिताना समुत्पन्नानामुत्खातानि समूलमुच्छेदितानि । विश्वस्य संसारस्योत्कटाः शकाः कण्टका विघ्नभूता दुष्टा राशन {शुद्रशत्रवः) यंस्तेषां पृथिवीपतीनां महीपतीनां कीर्तर्यंश क्रीडागृहस्य लीलागृहस्य यत्प्राङ्गण साभ्यन्तरभूमिस्तस्मिन्या लीलाधिकपरिश्रमं विना सञ्चरणदिविलासस्तर्यवाऽना यासेनैव भुवनत्रयेऽपि लोकत्रयेऽपि बभ्राम सञ्चचाल ।

भाषा

सप्तार के अत्यन्त भयङ्कर उपद्रव रूपी शुद्ध राजाओं को समूल नष्ट करने बाले, चालुक्य वश में उत्पन्न राजाओं की कीर्ति, क्रीडागृह के अगने में रहने के समान ही तीनो लोको में आनायास से ही फैल गई । अर्थात् विरोधी राजाओं का नाश कर देने पर तीनो लोको में निष्कण्टक राज्य हो जाने से विरोधियो के अभाव में सर्वत्र अनायास हो कीर्ति फैल गई । क्योकि तीनो लोक उनके लिये निर्भय घर के अँगने के समान हो गया था ।

यत्पार्थिवैः शत्रुकठोरकएठपीठास्थिनिर्लठिन-कुण्ठधारः ।
निन्ये कृपाणः पटुतां तदीय-कपालशाणोपलपट्टिकासु ॥६१॥

अन्वयः

यत्पार्थिवैः शत्रुकठोरकष्ठपीठास्थिनिलोंठनकुण्ठ्धार कृपाणः तदीय कपालशशाणोपलपट्टिकासु पटुतां निन्ये ।