पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५३ )

भाषा

 क्रम से उस वंश का तिलकरुप प्रतापी थी तैलप नाम का राजा हुवा, जिसने युद्ध में देखते २ शत्रुओ के वीररस रूपी जल को अपने प्रताप की गर्मी से सुखा कर खून के कीचड के रूप में परिणत कर दिया। अर्थात् शत्रुओ की वीरता नष्ट करते हुए युद्धभूमि को खून से भर दिया ।

विश्वम्भराकएटकराष्ट्रकूट‌-समूलनिर्मूलनकोविदस्य ।
सुखेन यस्यान्तिकमाजगाम चालुक्यचन्द्रस्य नरेन्द्रलक्ष्मीः ॥६९॥

अन्वयः

 नरेन्द्रलक्ष्मीः विश्वम्भराकण्टकराष्ट्रकूटसमूलनिर्मूलनकोविदस्य चलुक्यचन्द्रस्य यस्य अन्तिकं सुखेन आजगाम ।

व्याख्या

 नरेन्द्राणा प्रतिपक्षभूपाना लक्ष्मी राज्यश्रीर्विश्वम्भराया भूमे कण्टकभूतकष्टदायको यो राष्ट्रकूटस्तन्नाम-राजवशस्तस्य समूल यथास्यात्तथा निर्मूलने विनाशकरणे कोविदो निपुणस्तस्य चालुक्यचन्द्रस्य चालुक्यवशे चन्द्रोपमस्य यस्य श्रीतैलपस्याऽन्तिक समीप सुखेन प्रेम्णाऽऽजगाम प्राप्ता । राष्ट्रकूटराजवंशे नष्टे सति तस्य राज्यश्रीरेन वृतवती ।

भाषा

 पृथ्वी पर कण्टक रूप राठौर वंश के राजाओ को समूलनष्ट करने में प्रवीण, चालुक्य वंश के चन्द्ररूप उस तेलप राजा के पास विपक्षी राजाओं की राज्यश्री सुख से आ गई ।

शौर्योष्मणा स्विन्नकरस्य यस्य संख्येषु खड्गः प्रतिपक्षकालः ।
पुरन्दरप्रेरितपुष्पवृष्टि-परागसङ्गानिविडत्वमाप ॥७०॥

अन्वयः

 संख्येषु शौर्यामाणा स्विन्नकरस्य यस्य प्रतिपक्षकालः खड्गः पुरन्दर निविडत्वम् आप ।