पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६१ )

यस्य प्रतापेन कदर्थ्यमानाः प्रत्यर्थिभूपालमहामहिष्यः ।
अन्वस्मरंश्चन्दनपङ्किलानि प्रियाङ्कपालीपरिवर्तनानि ॥८०॥

अन्वयः

 यस्य प्रतापेन कदर्थ्यमानाः प्रत्यर्थिभूपालमहामहिष्यः चन्दनपङ्किलानि प्रियाङ्कपालीपरिवर्तनानि अन्यस्मरन् ।

व्याख्या

 यस्य राज्ञो जयसिंहदेवस्य प्रतापेन प्रभावेण कदर्थ्यमाना पंडिता प्रत्यर्थिन प्रतिपक्षाचते भूपाला रजान द्विटिवपक्षाहितामित्र दस्यु शात्रव शात्रव । अभिघfति पराराति प्रत्ययि परिपन्थिन' इत्यमर । तेषां महा महिष्य कृताभिषेका स्त्रियश्चन्दनेन पङ्किलानि पङ्क फदैमस्सञ्जात एषु इति पङ्कितानि चन्दनकर्दमयुक्तानि प्रियाणां स्वपतीनामङ्कपालीष्वङ्कश्रेणियु परिवर्तनानि तत्र स्वाङ्-परिवर्तन-जनित-सुखान्यन्वस्मरन् । साम्प्रत प्रतापोष्मणा सन्तप्ता अरिमहिथ्यो भूतकालिकचन्दनपङ्लिप्तस्वपत्यङ्शैत्यानुभय-सुख स्मरन्ति स्मेत्यर्थ । महिषीशदस्य श्लिष्टवाद्यथा महिष्यो निदाघे शैत्यार्थ पङ्के लुठन्ति सयेवैता राजस्त्रिय पराजयात्पूर्व शैत्यार्थं स्वपत्यङ्क लिप्तचन्दन-पङ्केषु लुठन्ति स्मेति । चिन्तामूलकस्य स्मरणस्य सद्भावान्न स्मरणालङ्कार । यत सादृश्यमूलंकस्यैव तस्याऽलङ्कारत्वम् ।

भाषा

 जिस राजा जय सिंह देव के प्रताप की गर्मी से सतप्त विपक्षी राजाओं की रातैियाँ ठडक पाने बी इच्छा स अपन प्रिय पति के चन्दन स लिप्त गीर्ल गादा में पडकर वरवटै लेन का स्मरण करती थी । (गर्मी में जैसे भैसें किचड में लोट पोट करना पसंद करती है वैसे य रानियाँ भी गर्मी में अपन पतिय बी चन्दन व अधिव लप स गीली गोदा में ठढक पान के लिए लोट पो विया वरती थी । परन्तु अब पतियो वे मर जाने म य रानिय इस राजा में प्रताप की गर्मी स सतप्त होवर उसका केवल स्मरण करती थी। (महि शब्द के दिलष्ट होन म यह अर्थ निवलना है । ,महिषा मान रात्था भैस ।)