पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६६ )

व्याख्या

 तस्माज्जयसिंहदेवात् यस्य मण्डलाग्र कृपाण ‘कौक्षेयको मण्डलाग्र करवाल: कृपाणवत्' इत्यमर । धारा जलेन कृपाणधाराजलेनोतिष्ठतीति धाराजलोत्था लक्ष्मी विजयलक्ष्मी कृपाणसञ्चालनद्वारा यूद्देषु सर्वनृपान्पराजित्य प्राप्ता विजयश्री जलमानुषीव जलोत्पन्नमानुषी यथा जलधारायामेव प्रकटीभवति (ता फद्दापि न जहाति) तथैव न मुमोच न त्यक्तवती । एवम्भूत स त्रैलोक्यमल्ल एवाऽपर नामधेय यस्य स आहवमल्लदेवो नाम राजा अभूत् t धाराजलो त्यलक्ष्म्या जलमाषीसादृश्यप्रतिपादनादुपमा ।

भाषा

 जयसिंह देव राजा से आहवमल्लदेव जिसका दूसरा नाम त्रैलोक्यमल्ल था, उत्पन्न हुवा । जिसकी तलवार को तलवार की धार के पानी से उत्पन्न विजयलक्ष्मी, धारा के जल मे प्रकट होने वाली जलमानुषी के समान कभी त्याग नही करती थो । अर्थात जल मानुषी जैसे धारा के जल में ही प्रकट होती है वैसे विजय लक्ष्मी उस राजा की तलवार बी धार के तेज पानी में से शत्रुओं का नाश करन पर प्रकट होनी थी ।

आख्यायिकासीन्मि कथाद्भुतेषु यः सर्गबन्धे दशरूपके च।
पवित्रचारित्रतयाँ कवीन्द्रैरारोपितो राम इव द्वितीयः ॥८८॥

अन्वयः

 यः कवीन्दै: आख्यायिकासीन्मि कथाद्भुतेषु सर्गबन्धे दशरूपके च पवित्रचारित्रतया द्वितीयः रामः इव आरोपितः ।

व्याख्या

 य आहवमल्लदेव कवीन्द्रै: कविश्रेष्ठैराख्यायिकासीन्मि गद्यकाव्य-द्वितीयभे-दाख्यायिकामध्ये कथाद्भुतेषु गद्यकाव्यप्रथमर्भदरूपदभुतकथासु सर्गबन्धै महा काव्ये दशसु रूपकेषु 'नाटक सप्रकरण भाण प्रहसन डिम । व्ययोग-समवकारो धोथ्यङ्कैहामॄग्गा' इति दशरूपकाणि । च पवित्र पुण्य चारित्र चरित यस्य स तस्य भाव पवित्रचारित्रता तयोज्वलचरित्रत्वेन द्वितीयोऽन्यो राम इव दाशरथिरिवाsऽरेपितो व्याख्यात । राज्ञि द्वितीयरामत्वेनसभावनयोत्पेक्षा । महाकविभिरस्य विषये बहवो ग्रन्था लिखिता इति ध्वन्यते ।