पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०

पुटमेतत् सुपुष्टितम्

वेणीसंहारे पात्राणि

पुमांसः

सूत्रधारः- प्रधानो नटः ।
पारिपार्श्विकः- सूत्रधारेण संलापकारी नटः ।
श्रीकृष्णः-- पाण्डवसखा ।
युधिष्ठिरः }
भीमः }
अर्जुनः } प्रथिताः पाण्डवाः युधिष्ठिरस्तु नाटकेऽत्र नायकः
नकुलः }
सहदेवः }
जयन्धरः--(मैत्रेयः) पाण्जवानां कञ्चुकी ।
विनयन्धरः- दुर्योधनकञ्चुकी ।
दुर्योधनः- कौरवेषु प्रधानोऽत्र प्रतिनायकः ।
रुधिरप्रियः- पाण्डवपक्षपाति राक्षस: ।
अश्वत्थामा- द्रोणाचार्यपुत्रः ।
अश्वसेनः- द्रोणस्य सारथिः ।
कृपः- द्रोणस्य श्यालोऽश्वत्थाम्नो मातुलः ।
कर्णः- कौरवविपक्षीयो वीर: कुन्त्याः कानीनः पुत्रः ।
सुन्दरकः-- कौरवाणां सङ्ग्रामवार्ताहरः ।
सूतः-- दुःशासनसारधिः ।
धृतराष्ट्रः-- दुर्योधनस्य पिता ।
सञ्जयः-- धृतराष्ट्रसारथिः ।
बुधकः-- युधिष्ठिरस्य दासः ।
पाञ्चालकः-- पाण्डवानां सङ्ग्रामवार्ताहरः ।
राक्षसः (चार्वाकः)-- दुर्योधनस्य सखा युधिष्ठिरस्य प्रतारयिता । स्त्रियः ।
द्रौपदी-- पाण्डवभार्यात्र नायिका ।
बुद्धिमतिका- द्रौपद्या दासी ।
भानुमती-- प्रतिनायिका दुर्योधनभार्या ।
सुवदना-- भानुमत्याः सखी ।
तरलिका-- भानुमत्याश्चेटी ।
दुःशला- दुर्योधयस्य भगिनी । जयद्रथमाता ।
वसागंधा-- राक्षसी रुधिरप्रियभार्या ।
गान्धारी-- दुर्योधनमाता ।
प्रतिहारी-- (दुर्योधनस्य) ।
विहङ्गिका-- कौरवपक्षीया दासी ।