पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०२

पुटमेतत् सुपुष्टितम्
९२
वेणीसंहारे

येनासि तत्र जतुवेश्मनि दीप्यमाने
 निर्वाहिता सह सुतैर्भुजयोर्बलेन ।
तस्य प्रियस्य बलिनस्तनयस्य पाप-
 माख्यामि तेऽम्ब ! कथयेत्कथमीदृगन्यः ॥ २३ ॥

आर्य जयंधर ! त्वया सद्देवसकाशं गन्तव्यम् । वक्तव्यश्च तत्रभवान्माद्रेयः पाण्डवकुलबृहस्पतिः कनीयानस्माकं सकलकुरुकुलकमलाकरवडवानलो युधिष्ठिरः परलोकमभिप्रस्थितः प्रियमनुजमप्रतिकूलं सततमाशंसनीयमसंमूढं व्यसनेऽभ्युदये च भवन्तमविरलमालिंग्य शिरसि चाघ्रायेदं प्रार्थयते ।

मम हि वयसा दूरेणाल्पः श्रुतेन समो भवा-
 न्सहजकृपया बुध्या ज्येष्ठो मनीषितया गुरुः ।
शिरसि मुकुलौ पाणी कृत्वा भवन्तमतोऽर्थये
 मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ २४ ॥

अपि च । बाल्ये संवर्धितस्य नित्यमभिमानिनोऽश्मसदृशहृदयसारस्य नकुलस्यापि ममाज्ञाया वचने स्थातव्यम् । तदुच्यतां नकुलः । नानुगन्तव्यास्मत्पदवी । त्वया हि वत्स !

विस्मृत्यास्मान् श्रुतविशदया प्रज्ञया सानुजेन
 क्षीणे पाण्डावुदकपृषतानश्रुगर्भान्प्रदातुम् ।
दायादानामपि तु भवने यादवानां कुले वा
 कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ २६ ॥

गच्छ जयंधर ! अस्मच्छरीरस्पृष्टिकया शापितोऽसि भवताऽकालहीनमिदमवश्यमावेदनीयम् ।

 द्रौपदी--हला बुद्धिमदिए ! भणाहि मह वअणेण पिअसहीं सुभद्दम्–-'अज्ज वच्छाए उत्तराए चोत्थो मासो पडिवण्णस गब्भस्स । ता एदं कुलस्स पडिठ्ठावअं सावहाणं रक्ख त्ति । कदा वि इदो परलोअगदस्स ससुरउलस्स अम्हाणं वि सलिलबिन्दुदो हविस्सदि' त्ति । ( हलाबुद्धिमतिके ! भण मम वचनेन प्रियसखीं सुभद्रां-- अद्य वत्साया उत्तरायाश्चतुर्थो मासः प्रतिपन्नस्य गर्भस्य । तदेनं कुलस्य प्रतिष्ठापकं सावधानं रक्षेति । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलबिन्दुदो भविष्यति' इति । )

 युधिष्ठिरः--( सास्रम् ।) भोः कष्टम् ।