पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०४

पुटमेतत् सुपुष्टितम्
९४
वेणीसंहारे

 युधिष्ठिरः--सहितावेवाभ्युदयमुपभोक्ष्यावहे ।

 चेटी--हा भअवन्तो लोअवाला ! परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहो खण्डवसंतप्पिदहुदवहस्स किरीडिणो जेट्ठो भादा सुगहीदणामहेअ महाराअजुहिट्ठिरो । एसा वि पाञ्चालराअतणआ देवी वेदिमज्झसंभवा जण्णसेणी । दुवे वि णिक्करुणजलणस्स प्पवेसेण इन्धणीहोन्ति । ता परित्ताअह अज्जा, परित्ताअह । कधं ण को वि परित्ताअदि । ( तयोरग्रतः पतित्वा । ) किंववसिदं देवीए देवण अ ? ( हा भगवन्तो लोकपालाः परित्रायध्वं परित्रात्यध्वम् । एष खलु सोमवंशराजर्षी राजसूयसंतर्पितव्यवाहः खाण्डवसंतर्पितहुतवहस्यकिरीटिनो ज्येष्ठो भ्राता सुगृहीतनामधेयो महाराजयुधिष्ठिरः । एषापि पाञ्जालराजतनया देवी वेदिमध्यसंभवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः तत्परित्रायध्वमार्याः । परित्रायध्वम् । कथं ? न कोऽपि परित्रायते । किं व्यवसितं देव्या देवेन च ?

 युधिष्ठिरः--अयि बुद्धिमतिके, यद्वत्सलेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ भद्रे ! उदकमुपानय ।

( चेटी तथा करोति ।)

 युधिष्ठिरः--( पादौ प्रक्षाल्योपस्पृश्य च ।) एष तावत्सलिलाञ्जलिर्गाङ्गेयाय भीष्माय गुरवे, प्रपितामहाय शान्तनवे, पितामहाय विचित्रवीर्याय । ( सास्रम् ।) तातस्याधुनावसरः ! अयं तावत्स्वर्गस्थिताय सुगृहीतनाम्ने पित्रे पाण्डवे ।

अद्यप्रभृति वारीदमस्मत्तो दुर्लभं पुनः ।
तात त्वयाम्बया सार्धं मया दत्तं निपीयताम् ॥ २९ ॥

एतज्जलं जलजनीलविलोचनाय
 भीमाय भोस्तव ममाप्यविभक्तमस्तु ।
एकं क्षणं तु विषहस्व पिपासितोऽपि
 पातुं त्वया सह जवादयमागतोऽस्मि ॥ ३० ॥

अथवा सुक्षत्रियाणां गतिमुपगतं वत्समहं मृतोऽप्यकृती द्रष्टुम् । वत्स भीमसेन ! ।

मया पीतं पीतं तदनु भवताम्बास्तनयुगं
 मदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया ।