पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०६

पुटमेतत् सुपुष्टितम्
९६
वेणीसंहारे

 युधिष्ठिरः--हा दैव ! ते निर्णयो जातः । हा गाण्डीवधन्वन् !

( इति मुह्यति )

 द्रौपदी--हा अज्जउत्त ! हा मम सअंवरसअंगाहदुल्ललिद ! पिअं भादुअं अणुगदोसि; ण उण महाराअं इमं दासजणं अ । ( इति मोहमुपगता) ( हा आर्यपुत्र ! हा मम स्वयंवरस्वयंग्राहदुर्ललित ! प्रियं भ्रातरमनुगतोऽसि न पुनर्महाराजमिमं दासजनं च । )

 युधिष्ठिरः--हा वत्स सव्यसाचिन् ! हा त्रिलोचनाङ्गनिष्पेषमल्ल ! हा निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक ! हा बदर्याश्रममुनिद्वितीयतापस ! हा द्रोणाचार्यप्रियशिष्य ! हा अस्त्रशिक्षाबलपरितोषितगाङ्गेय ! हा राधेयकुलकमलिनीप्रालेयवर्ष ! हा गन्धर्वनिर्वासितदुर्योधन ! हा पाण्डवकुलकमलिनीराजहंस !

तां वत्सलामनभिवाद्य विनीतमम्बां
 गाढं च मामनुपगुह्य मयाप्यनुक्तः ।
एतां स्वयंवरवधूं दयितामदृष्ट्वा
 दीर्घप्रवासमयि तात ! कथं गतोऽसि ? ॥ ३४ ॥

( मोहमुपगतः ।)

 कञ्चुकी--कष्टं भोः कष्टम् । एष दुरात्मा कौरवाधमो यथेष्टमित एवाभिवर्तते । सर्वथायमेव कालोचितः प्रतीकारः चितासमीपमुपनयाम्यत्र भवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि । ( चेटीं प्रति ) भद्रे त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वाऽवाप्नुहि । एवमवस्थिते महाराजेऽस्तमितयोर्भीमार्जुनयोः कुतोऽत्र परित्राणाशा ?

( नेपथ्ये कलकलान्तरम् । )

 भो भोः समन्तपञ्चकसंचारिणः । क्षतजासवमत्तयक्षराक्षसपिशाचगृध्रजम्बूकवायसभूयिष्ठा विरलयोधपुरुषाः कृतमस्मद्दर्शनत्रासेन । कथयत कस्मिन्नुद्देशे याज्ञसेनी संनिहितेति । कथयाम्युपलक्षणं तस्याः ।

ऊरू करेण परिघट्टयतः सलीलं ।
 दुर्योधनस्य पुरतोऽपहृताम्बरा या ।