पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१११

पुटमेतत् सुपुष्टितम्
१०१
षष्ठोऽङ्कः ।

 कृष्णः--( युधिष्ठिरमुपगम्य ।) विजयतां निहतसकलारातिमण्डलः सानुजः पाण्डवकुलचन्द्रमा महाराजो युधिष्ठिरः ।

 अर्जुनः--जयत्वार्यः ।

 युधिष्ठिरः--( विलोक्य । ) अये ! भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । भगवन् कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषो नारायणः स्वयं मङ्गलान्याशास्ते ।

कृतगुरुमहदादिक्षोभसंभूतमूर्ति
 गुणिनमुदयनाशस्थानहेतुं प्रजानाम् ।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां
 भवति जगति दुःखी किं पुनर्देव ! दृष्ट्वा ॥ ४३ ॥

( अर्जुनमालिङ्ग्य ।) वत्स ! परिष्वजस्व माम् ।

 कृष्णः--महाराज युधिष्ठिर ! एते खलु भगवन्तो व्यासवाल्मीकिना मदग्न्यजाबालिप्रभृतयो महर्षयः कल्पिताभिषेकमङ्गला नकुलसहदेवसात्यकिप्रमुखाश्च सेनापतयो यादवमत्स्यमागधकुलसंभवाश्च राजकुमाराः स्कन्धोत्तम्भिततीर्थवारिकलशास्तवाभिषेकं धारयन्तस्तिष्ठन्ति । अहमपि चार्वाकेण विप्रकृतं भवन्तमुपलभ्याजुनेन सह सत्वरमागतः ।

 भीमसेनः--( सरोषम् ।) क्वासौ धार्तराष्ट्रसखः पुण्यजनापसदो येनार्यस्य महांश्चित्तविभ्रमः कृतः ।

 कृष्णः--निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज ! किमस्मात्परं समीहितं संपादयामि ।

 युधिष्ठिरः--देव पुण्डरीकाक्ष ! न किंचिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधारण्या बुद्ध्या संतुष्यामि । नखल्वतः परमभ्यर्थयितुं क्षमः । पश्यतु देवः ।

क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं
 पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः ।