पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेणीसंहारस्थानां पद्यानामनुक्रमणी । मन्तिं पद्यारम्भः अङ्कः पद्य पद्यारम्भः। | अङ्कः पद्यम् अकलितमहिमानं ५, ४० | एह्यस्मदर्थततात कथमपि न निषिद्धः । अक्षतस्यं गदापाणैः । कर्णक्रोधेन युष्मद्वजयि ५, अत्रैव किं विशसेय- कर्णदुःशासनवधात् ६, अद्यप्रभृति वारीदं कर्णाननेन्दुस्मरणात् । अद्य मिथ्याप्रतिज्ञ३, ४३ कर्णालिनदायी वा अचैवावां रणंमुपगतौ । | कर्णेन कर्णसुभगं । अन्धोऽनुभूतात- कर्ता छूतच्छलानां अन्योन्यास्फालभिन्नः। | कलितभुवना भुक्तैश्वर्याः अपि नाम भवेन्मृत्युः ४, ९ | कालिन्द्याः पुलनेषु अप्रियाणि करोत्येषः ५, ३ १ | किं कण्ठे शिथिलीकृतो। अयि कर्ण कर्णसुखद ५, १४ | किं नो व्यासादिशां अयं पापों यावन्न । किं शिष्याद्गुरुदक्षिणां'३, अंवसानेऽगराजस्य । कुरु घनोरु पदानि । अश्वत्यामां इत् इति कुन्त्या सद्द युवामद्य असमासप्रतिज्ञेऽस्तं | कुर्वन्त्वाती इतानां । अस्त्रग्रामविधी कृती कुसुमाञ्जलिरपर इव । अन्नज्वालावली . कृतगुरुमदादि । आचार्यस्य त्रिभुवन- ३, २० | कृतमनुमतं दृष्टं वा यैः ३, ३४ आजन्मनों ने वितर्थ । कृष्टकेशेषु भार्या आत्मारामा विहित १, २३ कृष्टा येन शिरोरुहे ३, आशन्नग्रह्णाकुण्ठ २, ३ | कृष्ट्वा येनासि राज्ञां , ६, आशैशवादनुदिनं -कृष्णा केशषु कृष्टा ५, इन्द्रप्रस्थं वृकप्रस्थं १, १६ | कोदण्डज्याकिणाङ्कैः २, इयमस्मदुपाश्रयैक २, १० | कौरव्यवंशदावेऽस्मिन् १, उद्धातक्वागतबिलोल- । २, २९ । क्रोधान्धैः सकलं हतं ६, उपेक्षितानां मन्दानां । ४३ | क्रोधान्धैर्यस्य मोक्षात् ६, ऊरू करेण परिघट्टयतः । | झोघोगदस्य नास्ति ६, एकस्य तावत्प्राकोऽयं ३, ३४ | गते भीष्मे हृते द्रोणे ५, २३ एकेनापि विनानुजेन ५, ७ | गतो येनाद्य त्वं ३, १६ एतजलं जलजनल- गुप्त्या साक्षान्महानमः २, ३ पितृ स्य गुरूणां बन्धूनां

  • * * * * * * * * * *
    • **

" * ।

  • * * *

3.