पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१५

पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः ।

 भीमसेनः--[ प्रतिनिवृत्यावलोक्य च । ] सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।

 सहदेवः-–आर्य नेदमायुधागारम् । पाञ्चाल्याश्चतुःशालकमिदम् ।

 भीमसेनः--किं नाम ? नेदमायुधागारम् ? पाञ्चाल्याश्चतुःशालकामिदम् ? [ विचिन्त्य सहर्षम् ।] आमन्त्रयितव्यैव मया पाञ्चाली । [सप्रणयं सहदेवं हस्ते गृहीत्वा । ] वत्स, आगम्यताम् । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।

(उभौ प्रवेशं नाटयतः।)

 सहदेवः--(ससंभ्रमम् ।) आर्य, इदमासनमास्तीर्णम् । अत्रोपविश्यार्यः पालयतु कृष्णागमनम् ।

 भीमसेनः--वत्स, कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन प्रकारेण संधिं कर्तुं सुयोधनं प्रति प्रहितः ।

 सहदेवः-–आर्य, पञ्चभिर्ग्रामैः ।

 भीमसेनः--(कर्णौ पिधाय ।) अहह ! देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । ( परिवृत्य स्थित्वा ।) तद्वत्स ! न त्वया कथितं न च मया भीमेन श्रुतम् ।

यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ १३ ॥

( नेपथ्ये)

समस्ससदु समस्ससदु भट्टिणी । (समाश्वसितु समाश्वसितु भट्टिनी ।)

 सहदेवः--(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति ? तत्कष्टतरमापतितम् ।

यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १४ ॥

(ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।)

[द्रौपदी सास्रं निश्वसिति ।]

 चेटी-–समस्ससदु समस्ससदु भट्टिणी | अवणइस्संदि दे मण्णुं णिचा