पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१६

पुटमेतत् सुपुष्टितम्
वेणीसंहारे

णुबद्धकुरुवेरो कुमालो भीमसेणो (समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।)

 द्रौपदी--हञ्जे बुद्धिमदिए ! होदि एदं जइ महाराओ पडिऊलो ण भवे । (हञ्जे बुद्धिमतिके ! भवत्येतद्यदि महाराजः प्रतिकूलो न भवेत् ।)

 चेटी-–( विलोक्य )एसो कुमालो चिट्ठदि ता णं उवसप्पदु भट्टिणी (एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी)

 द्रौपदी--हञ्जे एव्वं करेह्म (हञ्जे एवं कुर्वः )

( इति परिक्रामतः )

 द्रौपदी--हञ्जे कहेहि णाहस्स मह आगमणं । (हञ्जे ! कथय नाथस्य ममागनम् ।)

 चेटी--जं देवी आणवेदि । ( यद्देव्याज्ञापयति )

( इति परिक्रामति )

 (भीमसेनोऽशृण्वन् ‘यत्तदूर्जितम् ( १।१३ ) इति पुनः पठति ।)

 चेटी--( परिवृत्य ) भट्टिणि ! पिअं दे णिवेदेमि । परिकुविदो विअ कुमालो लख्खीअदि । ( भट्टिनि ! प्रियं ते निवेदयामि । परिकुपित इव कुमारो लक्ष्यते ।)

 द्रौपदी-–हञ्जे ! जइ एव्वं ता अवहीरणा वि एसा मं आसासअदि । ता एअन्ते उवविट्टा भविअ सुणोमि दाव णाहस्स ववसिदं । ( हञ्जे ! यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदेकान्त उपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम् ।

( उभे तथा कुरुतः ।)

 भीमसेनः-- (सक्रोधं सहदेवमधिकृत्य । ) किं नाम पञ्चभिर्ग्रामैः संधिः ?

मथ्नामि कौरवशतं समरे न कोपाद्-
दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू
संधिं करोतु भवतां नृपतिः पणेन ॥ १५ ॥

 द्रौपदी--( सहर्षं जनान्तिकम् ) णाह, अस्सुदपुव्वं क्खु दे एदिसं वअणं । ता पुणो वि दाव भणाहि । ( नाथ ! अश्रुतपूर्वं खलु ते ईदृशं वचनम् । तत्पुनरपि तावद्भण । )