पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
46
Bhatta Naraya-Venissamhara

 प्रासादानां निकुज्जेषु अभिनवजलदोगभीरधीरः - अमिनव जलदः तस्य उद्गारः, स इव गम्भीरो धीरश्च. Producing, amid the arbours of mansions, a murmur deep and grave like the thundering of a fresh cloud.

 The same remark that I made on मेघस्तनितमांसलः दुन्दुभिः आहून्यत some pages back, holds good here also in the case of जलदोद्वार गम्भीरधारः समीरः वहृति ।

 P, 23, दारुपर्वतप्रासादः-दारुभिः निर्मितः पर्वतः, तत्र गतः प्रसादः A palace standing on an artificial hill built of wood.

 उद्वेगकारी खल्वर्यं भीषणः समरिणः-Very oppressive or disquieting, indeed, is this terrible wind.

 उत्थितपरुषरजःकलुषीकृतनयनः-उत्थितानि परुषाणि रजांसि, तैः (करणभूतैः) कलुषीकृतं नयनं येन (कन्ना)—which has made the eye turbid with the oppressive dust raised by it.

 उन्मूलिततरुवर......पद्धतिः-उन्मलितानां तरुवराण शब्देन वित्रस्ताः (अत एव) मन्दराभ्यः परिभ्रष्ट: वल्लभाः तुरङगमाः, तैः पयलीकृता जनानां पद्धतिः येन (कारणभुतेन). Which has been the occasion of the passage of men, being thrown into disorder by horses of excellent unusual noise of trees uprooted.

 उपकारि....... सुयोधनस्य-This whirlwind is surely Duryodhana's benefactor. उपकरोतीत उपकारि.

अयत्नपरित्यक्तानियमा-- अयत्नेन परित्यक्तः नियमः यया-Who has given up her vow of austere life without much ado.

 St. 20. तन्ब्या भ्रकुटि: न न्यस्ता, बाघ्पसाललः लोचने न माच्छादित, आननं अन्यतः न नीतं, स्पृशन् अहं सशपथं न वारितः,भयवशात् मग्नपयोधरे आलिङ्गितुं आरब्धं, अयं अस्याः नियमस्य भङ्क्ता भीषणमरुत् न मम वयस्यः ।

 मग्नपयोधरमु-मग्नौ पयोधरौ कस्मिन् कर्मणि यथा स्यात्तथा. In such a manner that the breasts Sink or are depressed in the act.

 Translation :--This slim-bodied lady has put on no frown, has dimmed her eyes with no tears, has not turned aside her face, nor prevented me, with adjurations, from touching her; she is, on the other hand, impelled by far to embrace me so fast, indeed, that her breasts are depressed in the act. So this is no terrible wind violating this lady's vow, is but rather my friend.

 The figure in the concluding statement is अपन्हुति which consists in the express denial of the true character of an object : and the express imputation of a new character to it,