पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
95
Act IV, Notes & Translation

vacant saddle' They must have been reproaching the animal for having allowed its rider, their master, to be unhorsed.

 सर्व एव भागधेयविषमशीलतया पर्याकुल जनः– Every one is in distress owing to the cruel attitude of Fate.' विषमं शीलं यस्य तत् विशमशीलम् , तस्य भावः विषमशीलता; भागधेयस्य विषमशीलता, तया.

 अवस्थानुरूपं (==अवस्थायाः अनुरूप) व्यसनमनुभवन् - Suffering some calamity proportionate to his rank or position.

 अन्विष्यमाणोऽपि न ज्ञायते......वर्तत इति– Vide note on ‘अन्विष्यतां देवीं भानुमति' &c. The meaning is, though searched for he is not found; I mean it is not found where he is.

 तस्य खल्विदं जतुगृहध्यूतविषशाखिनः फलं परिणमति' Here indeed, there is maturing the fruit of the poisonous tree, namely, the house of lac (set on fire) and the gambling.

 The remaining words are adjectives qualifying 'विषशाखिनः and serve to set forth the subordinate metaphors auxiliary to the principal metaphor in जनुग्रहधूतविषशास्त्रिनः"'

 निर्भत्र्सित ......बीजस्य–निर्भर्त्सित विदुरस्य वचनं, तदेव बीजं यस्य. of which tree the Seed consisted of Vidura's word reviled.

 अवधीरित......ङ्कुरस्य-अवधीरितः पितामहस्य हितोपदेशः, स एव अङ्कुरः यस्य. Of which the sprout was the wholesome advice of Bhishma set at naught.

 शकुनि......मूलस्य-शकुनेः प्रोत्साहनादि, तदेव विरूद्वानि मूलानि यस्य. 0f which the roots struck deep in th: Soil consisted of Shakuni's incitement etc.

 संभूत......वैरालवालस्य-संभूतं चिरकाल संबद्धं च वैरं, तदेव आलचालं यस्य. Of which the basin was the hostility conceived and fostered for a long time.

 पाञ्चाली......कुसुमस्य -–पाञ्चाल्याः केशग्रहणं, तदेव कुसुमं यस्य. Of which the flower appeared in the seizure of Draupadi's hair (by Duhshasana).

 विविधरत्न.....दिशामुखः--विविधानि रत्नानि,, तेषां प्रभाः, ताभिः संवलिता सूर्यकिरणाः, तैः प्रसूतं शक्रचापसहस्रं, तेन संपूरितानि दशानां दिशानां मुखानि येन तथाभताः (रथः)-Which has filled all the ten quarters with a thousand rainbows engendered by the ray's of the sun when blended with the rays of the various germs (with which the chariot is studded.)

 यथा......रथो दृश्यते तथा तर्कयामि etc, यथा-तथा used in the sense of यतः--ततः, or यस्मात्-तस्मात्।