पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२३

पुटमेतत् सुपुष्टितम्

वेणीसंहारे ।

द्वितीयोङ्कः ।


( ततः प्रविशति कञ्चुकी । )

 कञ्चुकी-- आदिष्टोऽस्मि महाराजदुर्योधनेन–-'विनयंधर! सत्वरं गच्छ त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ता अम्बायाः पादवन्दनसमयान्नवेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्याः' इति । तन्मया द्रुततरं गन्तव्यमित्यहो प्रभविष्णुता महाराजस्य । यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधनिवासः । अथवा किमिति जरामुपालभेय । यतः सर्वांतःपुरिकाणामयमेव व्यावहारिको वेषश्चेष्टा च । तथाहि ।

नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं ।
शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता ।
सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं ।
सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ १ ॥

( परिक्रम्य दृष्ट्वा । आकाशे । ) विहङ्गिके! अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ? ( कर्णं दत्वा । ) किं कथयसि–-आर्य ! एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे! गच्छ त्वमात्मव्यापाराय । यावदहमप्यत्रस्थां देवीं महाराजस्य निवेदयामि । ( परिक्रम्य । ) साधु पतिव्रते! साधु । स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः । योऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारसुखमनुभवति । ( विचिंत्य ।) इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः ?

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने--
स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो
बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥ २ ॥