पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
132
Bhatta Naraya-Venissamhara

 पदुपटहरवव्यक्तघोषणाः-पटुना पटहस्य रवेण व्यक्ता घोषणा येषां तथाभूताः Who should get their proclamation effectually advertised by loud beat of drum. सुयोधनसंचारवेदिनः-सुयोधनस्य संचार विदंतीति (an Upapada compound). Familiar with Duryodhana's movements.

 प्रतिश्रुत......क्रियाः–प्रतिश्रुताः धनपूजारूपाः प्रत्युपक्रियाः येभ्यः तथाभूताः, Who have ample rewards promised to them in the shape of money grants and honours ; who are encouraged with a promise that they would be handsomely remunerated in money and honours.

 समन्तपञ्चकमु-कुरुक्षेत्र, so called because round about this region there were five tanks excavated by Parashurama (समन्तात् पञ्चकं ,,, हद पञ्चकम् यस्य तत्). The word is governed in the accusative case by the adverb समन्तात् समन्तात्समन्तपञ्चकम्-round about Samantapanchaka.

 St. 2. पङ्के सैकतै वा सुनिभृतपदवीवेदिनः दाशाः यान्तु । कुजेषु क्षुण्णवीरुन्निचयपरिचयाः बल्लवाः संचरन्तु । ये च रन्धेषु अभिज्ञाः स्वपरपदविदः (ते) व्याधाः व्याघ्राटवषु (संचरन्तु) । ये वा सिद्धब्यञ्जनाः चाराः. ते च प्रतिमुनिनिलयं चरन्तु ।

 सैकते-Derived from सिकता and meaning 'a sandy region.

 सुनिभृत......वेदिनः-सुनिभृतां पदवीं विदन्ति तथाभूताः (दाशाः)

 क्षुण्णवरुन्निचयपरिचयाः (बल्लधाः)-क्षुण्णानां वरुधां निचयेषु परिचयः मेष तथाभूताः. This is a loosely formed व्यधिकरणबहुव्रीहि Compound meaning 'who have an acquaintance with the look of clusters of spreading creepers when trodden (by animals).

 स्वपरपदविदः-स्वेषां परेषां च पदानि विदन्ति तथभूताः ।

 'व्याघ्राटवीषु--- व्याघ्र प्रचुराः अट्व्यः तासु, a cornpound formed like शाकपार्थिव (= शोकप्रियपार्थिव).

 सिद्धव्यञ्जनाः-सिद्धस्य इव व्यञ्जनं येषां तथाभूताः a compound after the model of मृगनयन. Bearing the marks of an ascetic, hence, disguised as ascetics.

 प्रतिमुनिनिलयं मुनिनिलये मुनिनिलये, an Avyayibhava compound.

 Translation :---Let. fishermen well acquainted with the secret tracks over mires or sands go about as spies through those regions ; let cowherds that are familiar with (the peculiar look of) stretches of creepers when these are trodden (by men or beasts) move about through tracts overgrown with creepers;