पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
138
Bhatta Naraya-Venissamhara

 'तेन सरसीं एनां अधिशयितैन भवितव्यम्-' He must be lying here in this tank.' Note the idiomatic impersonal use of the pot. pass. part., 'भवितव्यम्' and also the idiomatic use of the Past Pass. Part. 'अधिशयित' of the transitive root 'अशिधी' in the active with the object 'सरसी' retained.

 रामानुज - The younger brother of Balarama, i.e. Krishna.

 संकल......तिरिक्तम्-सकलानां दिक्संबन्धिनां कुञ्जाना पूरितं (= पूरण्ं) यस्मात् तस्माद् अतिरिक्त यथा स्यात् तथा ( सर:सलिलं आलोदय)-(Having agitated the water of the tank) with greater violence than would just have the effect of deluging all the bowers growing on all sides of the tank. The compound is in the neuter accusative singular, being used as an adverb. The same is true of the other two compounds noticed text below.

 उद्भ्रान्त.....शकुन्तलम् उद्भ्रान्तं सलिलचराणां शकुन्तानां कुलं यस्मिन् कर्मणि यथा स्यात्तथा. With such violence that the whole multitude of aquatic birds flew up in confusion consequently.

 त्रासोद्धतनक्रग्राहमु-त्रासेन उद्धताः नक्रा: ग्राहश्च यस्मिन् कर्मणि यथा स्यात्तथा. With such violence that crocodiles and sharks became frantic with terror.

The last three compounds may be treated also as adjectives, qualifying ‘सरःसलिलम्', still the ultimate import of the description being the same.

 P. 8r. St. 7. नृपशो,, इन्दोः विमले कुले जन्म व्यपदिशसि। अद्यापि गदां घत्से । मां दुःशासनकोष्णोशोणितमधुक्षीव रिपु मन्यसे।दर्पन्धः ( सन् ) मधुकैटभद्विषि हरौं अपि उद्धत चेष्टसे। अधुना (पुनः) में त्रासात् समरं विहाय पड्के लीयसे ।

 दुःशासन......क्षीवम्–दुःशासनस्य कोष्णं शोणितमेव मधु तेन क्षीवम्.

 Translation :-0 beast in the human shape, you claim birth in the pure race of the Moon; You still wield the mace; You look upon me as all enemy intoxicated with drink in the shape of the warm blood of Duhshasana; blind as you are with pride, you behave insolently even towards Krishna, the chastiser of the demons Madhu and Kaitabha ; whereas now you fly from the field and lie hidden in mud in awe of me or through dread of me.

 मे त्रासात् = मत्तः त्रासात्.

 St. 8. मया कौरवान्तःपुरेषु प्रसह्य हतपतिषु व्यामुक्तैः केशपाशैः पायाख्याः मन्युवन्हिः स्फुटं उपशामतप्रायः एव । भ्रातुः दुःशासनस्य उरसः स्रवत् असृक् पीयमानं निरीक्ष्य क्रोधात् भीमसेने किं विहितं यत् असमये अभिमानः अस्तः ।