पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२८

पुटमेतत् सुपुष्टितम्
१८
वेणीसंहारे

 तद्भीरुत्वं तव मम पुरः साहसानीदृशानि ।
  श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः ।
 तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः
  ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ ११ ॥

 सखी--तदो तदो । ( ततस्ततः ।)

 भानुमती--तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो ।

( ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः । )

 राजा--अहो ! कुलटोचितमस्याः पापाया अशालीनत्वम् ।

 यस्मिंश्चिरप्रणयनिर्भरबद्धभाव-
  मावेदितो रहसि मत्सुरतोपभोगः ।
 तत्रैव दुश्चरितमद्य निवेदयन्ती ।
  ह्रीणासि पापहृदये ! न सखीजनेऽस्मिन् ॥ १२ ॥

 उभे--तदो तदो । ( ततस्ततः ।)

 भानुमती--तदो तेण सगव्वं पसारिअकरेण अवहरिदं मे त्थणंसुअम् । ( ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।)

 राजा--( सक्रोधम् । )अलमिदानीमतःपरमाकर्णनेन । भवतु तावत्तस्य परवनितावस्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि । ( किंचिद्गत्वा । विचिंन्त्य । ) अथवा इयमेव तावत्पापशीला प्रथममनुशासनीया । ( इति निवर्तते ।)

 उभे--तदो तदो । ( ततस्ततः । )

 भानुमती--तदो अज्जउत्तस्स प्पभादमङ्गलतूररवमिस्सेण वारविलासिणीजणसंगीदरवेण पडिबोधिदह्मि । ( तत आर्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीजनसंगीतरवेण प्रतिबोधितास्मि । )

 राजा--( सवितर्कम् । ) किं नाम ? प्रतिबोधितास्मीति । स्वप्नदर्शनमनया वर्णितं भवेत् ? । अथवा सखीवचनादेव व्यक्तिर्भविष्यति ।

( उभे सविषादमन्योन्यं पश्यतः ।)