पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३९

पुटमेतत् सुपुष्टितम्
२९
तृतीयोऽङ्कः ।

( अरे कैषा मां शब्दायते । कथं प्रिया मे वसागन्धा ? । वसागन्धे ! कस्मान्मां शब्दायसे ? । रुधिरासवपानमत्तिके ! रणहिण्डनस्खलद्गात्रिके ।
शब्दायसे कस्मान्मां प्रिये ! पुरुषसहस्रं हतं श्रूयते ॥ ३ ॥ )

 राक्षसी--अले लुहिलप्पिआ ! एदं क्खु मए तुह कालणादो पच्चग्गहदश्श कश्शवि लाएशिणो प्पहूदवशाशिणेहचिक्कणं कोण्हं णवलुहिलं अग्गमंशं अ आणीदम् । ता पिवाहि णम् । ( अरे रुधिरप्रिय ! इदं खलु मया तव कारणात्प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमांसं चानीतम् । तत्पिबैनत् । )

 राक्षसः--( सपरितोषम् । ) वशागन्धे ! शुट्ठु । शोहणं तुए किदम् बलिआह्मि पिवाशिए । ता उवणेहि । ( वसागन्धे ! सुष्ठु । शोभनं त्वया कृतम् । बलवदस्मि पिपासितः । तदुपनय । )

 राक्षसी--अले लुहिलप्पिआ ! एदिशे वि णाम हदणलगअतुलङ्गमशोणिअवशाशमुद्ददुश्शंचले शमले पडिब्भमन्ते तुमं पिवाशिएशित्ति अच्चलिअं अच्चलिअम् । ( अरे रुधिरप्रिय! ईदृशेऽपि नाम हतनरगजतुरङ्गमशोणितवसासमुद्रदुःसंचरे समरे परिभ्रंमस्त्वं पिपासितोऽसीत्याश्चर्यमाश्चर्यम् ।)

 राक्षसः–अइ शुत्थिदे ! णं पुत्तशोअशन्तत्तहिअअं शामिणीं हिडिम्बादेवीं पेक्खिदुं गदह्मि । ( अयि सुस्थिते ! ननु पुत्रशोकसंतप्तहृदयां स्वामिनीं हिडिम्बादेवीं प्रेक्षितुं गतोऽस्मि । )

 राक्षसी-–लुहिलप्पिआ ! अज्जवि शामिणीए हिडिम्बादेवीए घडुक्कअसोए ण उवशमइ ? ।( रुधिरप्रिय । अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति ? ।)

 राक्षसः–-वशागन्धे । कुदो शे उवशमे । केवलं अहिमण्णुशोअशमाणदुक्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधं वि शमश्शाशीअदि । ( वसागन्धे ! कुतोऽस्या उपशमः ? । केवलमभिमन्युशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते । )

 राक्षसी-- लुहिलप्पिआ ! गेण्ह एदं हत्थिशिलक्कवालशंचिअं अग्गमंशोवदंशम् । पिवाहि शोणिआशवम् । ( रुधिरप्रिय ! गृहाणैतद्धस्तिशिरःकपालसंचितमग्रमांसोपदंशम् । पिब शोणितासवम् ।)