पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४०

पुटमेतत् सुपुष्टितम्
३०
वेणीसंहारे

 राक्षसः--( तथा कृत्वा । ) वशागन्धे ! अह किअप्पहूदं तुए शंचिअं लुहिलं अग्गमंशं अ?। ( वसागन्धे ! अथ कियत्प्रभूतं त्वया संचितं रुधिरमग्रमांसं च ? । )

 राक्षसी–-अले लुहिलप्पिआ ! पुव्वशंचिअं तुमं वि जाणाशि जेव्व । णवशंचिअं शिणु दाव । भअदत्तशोणिएहिं कुम्भे शिन्धुलाअवशाहिं कुम्भे दुवे दुवदमच्छाहिवभूलिश्शवशोमदत्तवल्हीअप्पमुहाणं णलिन्दाणं अण्णाणं वि पाकिदपुलिशाणं लुहिलमंशेहिं पुलिदाइं घडशदाइं अशंक्खाइं शन्ति मह गेहे ।( अरे रुधिरप्रिय ! पूर्वसंचितं त्वमपि जानास्येव । नवसंचितं शृणु तावत् । भगदत्तशोणितैः कुम्भः सिन्धुराजवसाभिः कुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाल्हीकप्रमुखाणां नरेंद्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरमांसैः पूरितानि घटशतान्यसंख्यानि सन्ति मे गेहे ।)

 राक्षसः--( सपरितोषमालिङ्ग्य । ) शाहु शुग्घलिणीए ! शाहु । इमिणा दे शुग्घलिणित्तणेण अज्ज उण शामिणीए हिडिम्बादेवीए शंविहाणेण प्पणट्ठं मे जम्मदालिद्दम् । ( साधु सुगृहिणि । साधु । अनेन ते सुगृहिणीत्वेनाद्य पुनः स्वामिन्या हिडिम्बादेव्याः संविधानेन प्रनष्टं मे जन्मदारिद्र्यम् । )

 राक्षसी--लुहिलप्पिआ ! केलिशे शामिणीए शंविहाणए किदे ? ( रुधिरप्रिय ! कीदृशं स्वामिन्या संविधानं कृतम् ।)

 राक्षसः–-वशागन्धे ! आणत्ते क्खु हगे शामिणीए हिडिम्बादेवीए जह लुहिलप्पिआ ! अज्जप्पहुदि तुए अज्जउत्तभीमशेणश्श पिदोट्ठऽणुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हअमाणुशशोणिअणईदंशणप्पणट्ठबुभुक्खापिवाशश्श इह एव्व मह शग्गलोओ हुवीअदि । तुमं वि वीशद्धा भविअ लुहिलवशाहिं कुम्भशहश्शं शंचेहि ।( वसागन्धे ! आज्ञप्तः खल्वहं स्वामिन्या हिडिम्बादेव्या यथा रुधिरप्रिय ! अद्यप्रभृति त्वया आर्यपुत्रभीमसेनस्य पृष्ठतोऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदीदर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं संचिनु । )

 राक्षसी–-लुहिलप्पिआ ! किंणिमित्तं कुमालभीमशेणश्श पिट्ठदो आहिण्डीअदि ? । ( रुधिरप्रिय । किंनिमित्तं कुमारभीमसेनस्य पृष्ठत आहिण्ड्यते ? । )