पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४५

पुटमेतत् सुपुष्टितम्
३५
तृतीयोऽङ्कः ।

 अश्वत्थामा---हा तात ! हा सुतवत्सल ! हा वृथा मदर्थपरित्यक्तजीवित ! हा शौर्यराशे ! हा शिष्यप्रिय ! हा युधिष्ठिरपक्षपातिन् ! । ( इति रोदिति ।)

 सूतः--कुमार ! अलमत्यन्तपरिदेवनकार्पण्येन ।

 अश्वत्थामा--

श्रुत्वा वधं मम मृषा सुतवत्सलेन
 तात ! त्वया सह शरैरसवो विमुक्ताः ।
जीवाम्यहं पुनरहो भवता विनापि
 क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥ १२ ॥

( इति मोहमुपगतः ।)

 सूतः--समाश्वसितु समाश्वसितु कुमारः ।

( ततः प्रविशति कृपः । )

 कृपः--( सोद्वेगं निश्वस्य । )

धिक्सानुजं कुरुपतिं धिगजातशत्रुं
 धिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् ।
केशग्रहः खलु तदा द्रुपदात्मजाया
 द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ १३ ॥

तत्कथं नु खलु वत्समद्य द्रक्ष्याम्यश्वत्थामानम् । अथवा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवमसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथवा

एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीयेऽस्मिन्नूनं निःशेषिताः प्रजाः ॥ १४ ॥

( विलोक्य । )तदयं वत्सस्तिष्ठति । यावदुपसर्पामि । ( उपसृत्य ससंभ्रमम् ।) वत्स ! समाश्वसिहि समाश्वसिहि ।

 अश्वत्थामा--( संज्ञां लब्ध्वा । सास्रम् । ) हा तात ! हा सकलभुवनैकगुणे ! ( आकाशे ) युधिष्ठिर ! युधिष्ठिर !

आजन्मनो न वितथं भवता किलोक्तं
 न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः ।