पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४६

पुटमेतत् सुपुष्टितम्
३६
वेणीसंहारे

ताते गुरौ द्विजवरे मम भाग्यदोषा-
 त्सर्वं तदेकपद एव कथं निरस्तम् ? ॥ १५ ॥

 सूतः--कुमार ! एष ते मातुलः शारद्वतः पार्श्वे तिष्ठति ।

 अश्वत्थामा--( पार्श्वे विलोक्य । सबाष्पम् ।) मातुल !

गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना
 य एकः शूराणां गुरुसमरकण्डूनिकषणः ।
परीहासाश्चित्राः सततमभवन्येन भवतः
 स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ? ॥ १६ ॥

 कृपः--वत्स ! परिगतपरिगन्तव्य एव भवान् । तदलमत्यन्तशोकावेगेन ।

 अश्वत्थामा--मातुल ! परित्यक्तमेव मया परिदेवितम् । एषोऽहं सुतवत्सलं तातमेवानुगच्छामि ।

 कृपः--वत्स ! अनुपपन्नमीदृशं व्यवसितं भवद्विधानाम् ।

 सूतः कुमार ! अलमतिसाहसेन ।

 अश्वत्थामा--आर्य शारद्वत !

मद्वियोगभयात्तात: परलोकमितो गतः ।
करोम्यविरहं तस्य वत्सलस्य सदा पितुः ॥ १७ ॥

 कृपः-- वत्स ! यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वयेऽप्यनुवर्तनीया इति । पश्य ।

निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः ।
तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ १८ ॥

 सूतः-- आयुष्मन् ! यथैव मातुलस्ते शारद्वतः कथयति तत्तथा ।

 अश्वत्थामा--आर्य ! सत्यमेवेदम् । किं त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारायितुम् । तद्गच्छामि तमेवोद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि । ( उत्तिष्ठन्खड्गमालोक्य । विचिन्त्य ।) कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवन् शस्त्र!