पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४९

पुटमेतत् सुपुष्टितम्
३९
तृतीयोऽङ्कः ।

सूत! गच्छ त्वं सर्वोपकरणैः साङ्ग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामामत्स्यन्दनमुपनय ।

 सूतः-- यदाज्ञापयति कुमारः । ( इति निष्क्रान्तः ।)

 कृपः-- वत्स ! अवश्यप्रतिकर्तव्येऽस्मिन्दारुणे निकाराग्नौ सर्वेषामस्माकं कोऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किं तु--

 अश्वत्थामा--किमतः परम् ? ।

 कृपः-- सैनापत्येऽभिषिच्य भवन्तमिच्छामि समरभुवमवतारयितुम् ।

 अश्वत्थामा--मातुल! परतन्त्रमिदमकिंचित्करं च ।

 कृपः-- वत्स ! न खलु परतन्त्रं नाकिंचित्करं च । पश्य ।

भवेदभीष्ममद्रोणं धार्तराष्ट्रचलं कथम् ।
यदि तत्तुल्यकक्षोऽत्र भवान्धुरि न युज्यते ॥ २६ ॥

कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्यौधिष्ठिरबलम् । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतति ।

 अश्वत्थामा-- यद्येवं, त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयंग्रहप्रणयसमाश्वासनया मन्दसंतापं करोमि ।

 कृपः--वत्स ! एवमिदम् । अतस्तमेवोद्देशं गच्छावः ।

( इति परिक्रामतः ।)

( ततः प्रविशतः कर्णदुर्योधनौ ।)

 दुर्योधनः--अङ्गराज !

तेजस्वी रिपुहतबन्धुदुःखपारं
 बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् ।
आचार्यः सुतनिधनं निशम्य संख्ये
 किं शस्त्रग्रहसमये विशस्त्र आसीत् ? ॥ २७ ॥