पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५३

पुटमेतत् सुपुष्टितम्
४३
तृतीयोऽङ्कः ।

निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं ?
 संप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा ? ।
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले ?
 क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्त्रेण नास्त्रेण यत् ॥ ३५ ॥

 कर्णः-- ( सक्रोधम् ) अरे रे वाचाट! वृथाशस्त्रग्रहणदुर्विदग्ध! वटो!

निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् ।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३६ ॥

अपि च ।

सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३७ ॥

 अश्वत्थामा-- ( सक्रोधम् ) अरे रे रथकारकुलकलङ्क! राधागर्भभारभूत! आयुधानभिज्ञ! तातमप्यधिक्षिपसि? । अथ वा

स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने
 कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा ।
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः ।
 पृथासूनुः साक्षी त्वमसि रणभीरो! क्व नु तदा ? ॥ ३९ ॥

 कर्णः-- ( विहस्य ।) एवं, भीरुरहम् । त्वं पुनर्विक्रमैकरसं स्वपितरमनुस्मृत्य न जाने किं करिष्यसीति । महान्मे संशयो जातः । अपि च रे मूढ!

यदि शस्त्रमुज्झितमशस्त्रपाणयो
 न निवारयन्ति किमरीनुदायुधान् ।
यदनेन मौलिदलनेऽप्युदासितं
 सुचिरं स्त्रियेव नृपचक्रसंनिधौ ॥ ३९ ॥

 अश्वत्थामाः--( सक्रोधं सकम्पं च ) दुरात्मन् राजवल्लभप्रगल्भ! सूतापसद! असंबद्धप्रलापिन् ।

कथमपि न निषिद्धो दुःखिना भीरुणा वा
 दुपदतनयपाणिस्तेन पित्रा ममाद्य ।