पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५४

पुटमेतत् सुपुष्टितम्
४४
वेणीसंहारे

तव भुजबलदर्पध्मायमानस्य वामः
 शिरसि चरण एष न्यस्यते वारयैनम् ॥ ४० ॥

( इति तथा कर्तुमुत्तिष्ठति ।)

 कृपदुर्योधनौ-- गुरुपुत्र ! मर्षय मर्षय । ( इति निवारयतः । )

( अश्वत्थामा चरणप्रहारं नाटयति ।)

 कर्णः-- ( सक्रोधमुत्थाय । खड्गमाकृष्य । ) अरे दुरात्मन्! ब्रह्मबन्धो! आत्मश्लाघिन्!

जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम् ।
अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ ॥ ४१ ॥

 अश्वत्थामा-- अरे मृढ ! जात्या चेदवध्योऽहम्, इयं सा जाति: परित्यक्ता । ( इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम् । )

अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ४२ ॥

( उभावपि खड्गमाकृष्यान्योन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ निवारयतः ।)

 दुर्योधनः-- आचार्यपुत्र शस्त्रग्रहणेनालम् ।

 कृपः-- वत्स! सूतपुत्र! शस्त्रग्रहणेनालम् ।

 अश्वत्थामा-- मातुल! मातुल! किं निवारयसि ? । अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव ।

 कर्णः-- राजन्! न खल्वहं निवारयितव्यः ।

उपेक्षितानां मन्दानां धीरसत्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ४३ ॥

 अश्वत्थामा–- राजन्! मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पेषसुलभमसूनामवसादनम् । अन्यच्च राजन् ! स्नेहेन वा कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव ते । पश्य ।

पापप्रियस्तव कथं गुणिनः सखाऽयं
 सूतान्वयः शशधरान्वयसंभवस्य ? ।