पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५५

पुटमेतत् सुपुष्टितम्
४५
तृतीयोऽङ्कः ।

हन्ता किरीटिनमयं ? नृप ! मुञ्च कुर्यां
क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ४४ ॥

( इति प्रहर्तुमिच्छति )

 कर्णः--( खड्गमुद्यम्य । )अरे वाचाट! ब्राह्मणाधम! अयं न भवसि । राजन् ! मुञ्च मुञ्च । न खल्वहं वारयितव्यः । ( इति हन्तुमिच्छति । )

( दुर्योधनकृपौ निवारयतः )

 दुर्योधनः-- कर्ण! गुरुपुत्र! कोऽयमद्य युवयोर्व्यामोहः ? ।

 कृपः-- वत्स ! अन्यदेव प्रस्तुतमन्यत्रावेग इति कोऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः ।

 अश्वत्थामा-- मातुल! न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दुर्पः शातयितुम् ।

 कृपः-- वत्स! अकालः खलु स्वबलप्रधानविरोधस्य ।

 अश्वत्थामा-- मातुल! यद्येवम्--

अयं पापो यावन्न निधनमुपेयादरिशरैः
 परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे ।
बलानां नाथेऽस्मिन्परिकुपितभीमार्जुनभये
 समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥ ४५ ॥

( इति खड्गमुत्सृजति ।)

 कर्णः--( विहस्य । ) कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम ।

 अश्वत्थामा-- ननु रे! अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् ।

 कर्णः-- अरे मूढ !

धृतायुधो यावदहं तावदन्यैः किमायुधैः? ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ? ॥ ४६ ॥

( नेपथ्ये ।)

 आः दुरात्मन्! द्रौपदीकेशाम्बराकर्षणमहापातकिन्! धार्तराष्ट्रापसद ! चिरस्य खलु कालस्य मत्संमुखीनमागतोऽसि । क्षुद्र पशो! क्वेदानीं गम्यते? अपि च । भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषिणश्चापपाणयो मानधनाः! शृण्वन्तु भवन्तः ।