पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५६

पुटमेतत् सुपुष्टितम्
४६
वेणीसंहारे

कृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा
 येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः ।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा-
 न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवः ॥ ४७ ॥

( सर्वं आकर्णयन्ति ।)

 अश्वत्थामा--( सोत्प्रासम् ) अङ्गराज! सेनापते! जामदग्न्यशिष्य ! द्रोणोपहासिन्! भुजबलपरिरक्षितसकललोक! ( धृतायुधः ( ३/४६ ) इति पठित्वा ।) इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं सांप्रतं भीमाद्दुःशासनम् ।

 कर्णः-- आः, का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य च्छायामप्याक्रमितुम् ? युवराज! न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि ।

( इति निष्क्रान्तः )

 अश्वत्थामा-- राजन्कौरवनाथ! अभीष्मद्रोणं संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेनैवंविधेनान्येन वा न शक्येते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव ।

 दुर्योधनः-- आः का शक्तिर्दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य च्छायामप्याक्रमितुम् ? । वत्स! न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः । रथमुपनय । ( इति निष्क्रान्तः ।)

( नेपथ्ये कलकलः ।)

 अश्वत्थामा--( अग्रतो विलोक्य । ) मातुल! कष्टं कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैरभिद्रवति । सर्वथा पीतं दुःशासनशोणितं भीमेन । न खलु विषहे दुर्योधनानुजस्यैनां विपत्तिमवलोकयितुम् । अनृतमनुमतं नाम । मातुल! शस्त्रं शस्त्रम् ।

सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरकोऽस्तु मे ।
भीमाद्दुःशासनं त्रातुं त्यक्तमत्यक्तमायुधम् ॥ ४८ ॥

( इति खड्गं ग्रहीतुमिच्छति । )

( नेपथ्ये )

 महात्मन्! भारद्वाजसूनो! न खलु सत्यवचनमुल्लङ्घयितुमर्हसि ।

 कृपः-- वत्स ! अशरीरिणी भारती भवन्तमनृतादभिरक्षति ।