पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७३

पुटमेतत् सुपुष्टितम्
६३
चतुर्थोऽङ्कः ।

अथवा शोकं प्रति मया न किञ्चित्संदेष्टव्यम् ।

वृषसेनो न ते पुत्रो न मे दुःशासनोऽनुजः ।
त्वां बोधयामि किमहं त्वं मां संस्थापयिष्यसि ॥ १४ ॥

 सुन्दरकः--जं देवो आणवेदि । ( इति निष्क्रान्तः । यद्देव आज्ञापयति )

 दुर्योधनः--तूर्णमेव रथमुपस्थापय ।

 सूतः--( कर्णं दत्वा । ) देव! ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः ।

 दुर्योधनः--सूत! गच्छ त्वं सज्जीकुरु ।

 सूतः--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविशति । )

 दुर्योधनः--( विलोक्य ।) किमिति नारूढोसि ? ।

 सूतः--एष खलु तातोऽम्बा च संजयाधिष्ठितं रथामारुह्य देवस्य समीपमुपगतौ ।

 दुर्योधनः--किं नाम ? तातोऽम्बा च संप्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत ! गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि ।

 सूतः--देव! त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि ?

 दुर्योधनः--सूत! कथमिव समाश्वासयामि विमुखभागधेयः ? पश्य

अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा ।
घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुःशासनश्च ।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां
 पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ १५ ॥

तथाऽप्यवश्यं वन्दनीयौ गुरू ।

( इति निष्क्रान्तौ ।)

इति चतुर्थोऽङ्कः ।