पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८१

पुटमेतत् सुपुष्टितम्
७१
पञ्चमोऽङ्कः ।

 सूतः--आयुष्मन् ! एवं किल जनः कथयति ।

भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।
निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ १८ ॥

 दुर्योधनः--कष्टं भोः कष्टम् ।

कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।
वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ १९ ॥

तात ! अम्ब ! प्रसीदतम् ।

ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।
समानायां विपत्तौ मे वरं संशयितो रणः ॥ २० ॥

 धृतराष्ट्रः--(दुर्योधनं परिष्वज्य रुदन् ।)

भवति तनय नित्यं संशयः साहसेषु
 द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् ।
अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड
 च्छलबहुलमरीणां संगरं हा हतोऽस्मि ॥ २१ ॥

 गान्धारी--जाद ! तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गसि ? । (जात! तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गसि ? )

दुर्योधनः-- तिष्ठतु तावद्वृकोदरः ।

पापेन येन हृदयस्य मनोरथो मे ।
 सर्वाङ्गचन्दनरसो नयनामलेन्दुः ।
पुत्रस्तवाम्ब! तव तात! नयैकशिष्यः
 कर्णो हतः सपदि तत्र शराः पतन्तु ॥ २२ ॥

 सूत! अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।

 सूतः–- अलमन्यथा संभावितेन । अयमहमागत एव । ( इति निष्क्रान्तः । )

 धृतराष्ट्रः--वत्स दुर्योधन! यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् ।

 दुर्योधनः--नन्वभिषिक्त एव ।