पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८९

पुटमेतत् सुपुष्टितम्
७९
षष्ठोऽङ्कः ।

त्रासो मृगाणां वयसां विरावो
 नृपाङ्कपादप्रतिमाश्च यत्र ॥ ३ ॥

 पुरुषः--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविश्य सहर्षम् ।) देव ! पाञ्चालकः प्राप्तः ।

 युधिष्ठिरः--त्वरितं प्रवेशय ।

 पुरुषः--( निष्क्रम्य पाञ्चालकेन सह प्रविश्य । ) एष देवः । उपसर्पतु पाञ्चालकः ।

 पाञ्चालकः--जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।

 युधिष्ठिरः--पाञ्चालक ! कच्चिदासादिता तस्य दुरात्मनः पदवी ?

 पाञ्चालकः--न केवलं पदवी । स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः ।

 युधिष्ठिरः-- साधु भद्र! प्रियमावेदिम् । अथ दर्शनगोचरं गतः?

 पाञ्चालकः--देव! समरगोचरं पृच्छ ।

 द्रौपदी-- ( सभयम् ) कहं, समगरगोअरो वट्टइ मे णाहो ? । ( कथं, समरगोचरो वर्तते मे नाथः? )

 युधिष्ठिरः--( साशङ्कम् )सत्यं, समरगोचरो मे वत्सः ?

 पाञ्चालकः-- सत्यम् । किमन्यथा वक्ष्यते महाराजाय ।

 युधिष्ठिरः--

त्रस्तं विनापि विषयादुरुविक्रमस्य
 चेतो विवेकपरिमन्थरतां प्रयाति ।
जानामि चोद्यतगदस्य वृकोदरस्य
 सारं रणेषु भुनयोः परिशङ्कितश्च ॥ ४ ॥

( द्रौपदीमवलोक्य )अयि सुक्षत्रिये!

गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः
 पुराभूदस्माकं नृपसदसि योऽयं परिभवः ।
प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति
 क्षयः प्राणानां नः कुरुपतिपशोर्वाद्य निधनम् ॥ ५ ॥

अथवा कृतं संदेहेन ।