पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०१

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
७५
कल्याणपीयूषव्याख्यासमेता

तस्य दुष्टत्वे विपरीतार्थग्राहकत्वमप्यनुभवसिद्धम् । अनुमानस्य प्रत्यक्षमुखप्रेक्षितया प्रत्यक्षाद्दौर्बल्यम् । अतः सर्वापेक्षया प्रबलं प्रमाणं निर्दष्टः शब्द एव । तथाविथा श्रुतिः । तथा च श्रुतेः सर्वतः प्रबलतमं प्रामाण्यम् । वेदान्तशास्त्रतत्त्वस्य सदद्वैतस्य “अहं ब्रह्मास्मि"(बृ.१.४. १०.)“तत्वमसि" (छां.६.८.८) “प्रज्ञानं ब्रह्म” (ऐ. १.५.३) “अयमात्मा ब्रह्मे"(बृ.४.४.५)त्यादिमहावाक्येनोत्पादिता संपादिता विद्या न नश्यति । नाशसामग्र्यभावात् । न हि तस्या नाशकं किंचिदस्ति प्रबलं प्रमाणम् । इत्यभिसंधायाह प्रमाणमित्यादि । सा विद्या प्रबलं प्रमाणं विना न नश्यति । तन्नाशबोधकं प्रबलं प्रमाणं नास्तीति भावः तदाह नेति । वेदान्तात् प्रबलं मानं नेक्ष्यते॥१०८॥

 प्रक्रान्तं भूतविवेकं फलप्रदर्शनेनोपसंहरति,तस्मादिति।

तस्माद्वेदान्तसंसिद्धं सदद्वैतं न बाध्यते ।
अन्तकालेऽप्यतो भूतविवेकान्निर्वृतिः स्थिता ॥ १०९॥

 तस्मादनुमादीनां वेदान्ताद्दुर्बलप्रमाणत्वाद्वेदान्तसंसिद्धं वेदान्तैः प्रबल- प्रमाणभूतैः सिद्धान्ततया सम्यक् प्राप्तं सदद्वैतं भेदत्रयरहितं न बाध्यते। अतो भूतविवेकात् सतो भूतानां विवेचनान्निर्वृतिः सर्वद्वैतोन्मूलननिमितो योऽखंडानन्दः सोऽन्तकालेंऽपि स्थिता निरूढो भवति ॥ १०९ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशितं

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं महाभूत

विवेकस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति महाभूतविवेकप्रकरणम्।