पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०३

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
७७
कल्याणपीयूषव्याख्यासमेता

नात्रान्तरत्वमभिधीयते । “अन्योऽन्तर आत्मा प्राणमयः"(तै.२.२.) इत्यादि श्रुतावप्यन्तरशब्द आन्तरपर इति भावः। एवमुक्ता सेयमन्नमयाद्यानान्दमयकोशान्ता कोशपरम्परा गुहेत्युच्यते । गुहाशब्दो निगूढबोधकः । गुहतेः संवरणार्थकत्वात्।।२।।

 अन्नमयकोशस्य स्वरूपमनात्मत्वं चाह, पित्रिति ।

पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्धते ।
देहः सोऽन्नमयो नात्मा प्राक् चोर्ध्वं तदभावतः ॥ ३ ॥

 पितृभुक्तान्नजात् वीर्याज्जातो यो देहः सोऽन्नेनैव वर्धते उपचीयते । यथा श्रुतिः"अन्नात्पुरुष: स वा एष पुरुषोऽन्नरसमयः" (तै.२.१)“अभ्रं भूत्वा मेघो भवती" त्यारभ्य “यो रेतः सिञ्चति । तद्भूय एव भवती"त्यन्तं छांदोग्ये (५.१०.६.)सोऽन्नमयोऽन्नस्य विकारो देह आत्मा भवितुं नार्हतीति शेषः । कुतः ? प्राग्देहोत्पत्तेः पूर्वमूर्घ्वे च तत्पतनानन्तरं च तदभावतः। देहो नात्मा तस्य प्रागुत्पत्तेः प्रध्वंसाभावानन्तरं चाविद्यमानत्वात् । “ अन्नाद्वै प्रजा: प्रजायन्ते” (तै.२.२.) इति मन्त्रवर्णेन सृष्टिस्थितिलयकारणत्वमुक्तमन्नस्य । सर्वसम्मतमात्मनश्चेतनत्वं तु । सति देहे चैतन्यं नासति । अतो देह एवाऽत्मेति मन्यन्ते लोकायतिकाः।यद्यपि सत्येव देहे चैतन्योपलब्धिः; तथापि देहश्चैतन्यं चेति नैकं तत्त्वं मृतदेहे व्यभिचारात् । ततो न देहश्चेतनः। ततो नात्मा ॥ ३ ॥

 एवं युक्त्या देहस्योनात्मत्वं प्रदर्श्य शास्त्रतोऽपि तत्साधयति, पूर्वेति ।

पूर्वजन्मन्यसन्नेतज्जन्म संपादयेत्कथम् ।
भाविजन्मन्यसन्कर्म न भुंजीतेह सञ्चितम् ॥ ४॥

 यदि देह एवात्माभवितुमर्हति तर्हि पूर्वजन्मन्यसन्न विद्यमानस्सन्नेतज्जन्म देहं कथं संपादयेत् । अतो देहीत्पत्तेः पूर्वं केनचित्कारणेन भवितव्यम् । एवमेतज्जन्मनि सञ्चितेन कर्मणा संपादितस्य फलस्य भोक्ता कश्चन कर्ता भाविजन्म न्यसन् इह सञ्चितं कर्म न भुम्जीत । अतः कश्चन कर्ता भाविजन्मन्यावश्यकः। यदि देह एवात्मा देहस्यैव कर्तृत्वात्तस्य भाविजन्मन्यभावात्को वा फलभोक्ता