पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११०

पुटमेतत् सुपुष्टितम्
८४
[पञ्चकोशविवेक
पञ्चदशी

वेद्ये तु ज्ञेयवस्तुनि विषये साधनमन्तःकरणं शक्तं समर्थम्; न त्वविषये वेत्तरि । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे"(तै-२.४.) ति श्रुतेः । मनसो न साक्षी विषयः । यतस्तस्य भासा मनोऽपि स्वविषयम् वेत्तीति भावः ॥ १७॥

 "स वेत्ति वेद्यं न तस्यास्ति वेत्ता” (श्वेत. ३.१९.) “अन्यदेव तद्विदितादथो अविदितादधी ” (केन १.३.) त्यादि श्रुत्युक्तमर्थं विशदयति, स इति।

स वेत्ति वेद्यं तत्सर्वं नान्यस्तस्यास्ति वेदिता।
विदिताविदिताभ्यां तत्पृथग्बोधस्वरूपकम् ॥ १८ ॥

 स साक्षी यद्यद्वेद्यं ज्ञेयमस्ति तत्सर्वं वेत्ति । तस्य साक्षिणोऽन्यो वेदिता। ज्ञाता नास्ति । बोधस्वरूपकं ज्ञानात्मकं परं ब्रह्म । विदिताविदिताभ्यां विदितं ज्ञानविषयं जगदादिकं। अविदितमज्ञानेन शबलितम् । ताभ्यां पृथक् विलक्षणम्। स बोधो विषयाद्भिन्नः ॥१८॥

 उक्तरीत्या विविधेष्वपि व्यवहारेषु घटपटादयो येन व्यवहर्त्राऽनुभूयन्ते तद्वयवहर्तुस्तद्बोधस्वरूपात्मत्वे सिद्धेऽपि स्वात्मानमपि बोधस्वरूपं यो न वेत्ति तमुपालभते श्लोकद्वयेन ।

बोधेऽप्यनुभवो यस्य न कथंचन जायते ।।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ १९ ॥

 बोधेऽपि साक्षित्वेन विषयिण्यात्मन्यपरोक्षेण विद्यमानेऽपि यस्यानुभवः साक्षात्कारः कथंचन कथमपि न जायते नोदेति तं नरसमाकृतिं नरेण समा बाह्याकृतिर्यस्य तं नरत्वेन व्यवह्रियमाणमपि लोष्टं तद्वज्जडम् कुंठितबुद्धेि शास्त्रं कथं बोधयेत् न बोधयत्येव ॥ १९ ॥

 बोधो न बुध्यत इत्युक्तिरेव व्याहतेत्याह, जिह्वेति ।

जिह्वा मेऽस्ति न वेत्युक्तिर्लज्जायै केवलं यथा ।
न बुध्यते मया बोध; बोद्धव्य इति तादृशी ॥ २०॥