पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२०

पुटमेतत् सुपुष्टितम्
९४
[पञ्चकोशविवेक
पञ्चदशी

 यो ज्ञान्येवं पञ्चकोशविवेचनेन ब्रह्म वेद साक्षात्करोति एषः स्वयं ब्रह्मैव भवति “ ब्रह्म भवति य एवं वेद" (बृ. ४. ४.२५) “ ब्रह्म वेद ब्रह्मैव भवति ” (मु. ३.२.९) इत्यादिश्रुतिभ्यः । ब्रह्मणो जन्म नास्ति । अतो ब्रह्मभावं गत एष पुनर्न जायते । “ न जायते म्रियते वा विपश्चिदि" (कठ. १,२.१८.)ति श्रुतेः॥४३॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं पञ्चकोश

विवेकस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति पञ्चकोशविवेकप्रकरणम् ।