पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१०३
कल्याणपीयूषव्याख्यासमेत।

 जनौ जगदुत्पत्तौ मायावृत्यात्मको मायावृत्तिविशेषस्वरूप ईशसंकल्पः साधनं करणम् । मायाप्रतिबिंबितेश्वरस्य संकल्पेन जगत्सृष्टमितिभावः । मनोवृत्त्यात्मको मनसो वृतिः “जाया मे स्यात्", "वित्तं मे स्यादि"त्यादिकामरूपा तदात्मकः तत्स्वरूपो जीवसंकल्पो भोगसाधनं । कामनिबद्धेयं जीवस्य प्रवृत्तिर्भोग कारणं भवति ॥ १९ ॥

 कथमेकस्मिन्नेव वस्तुनि भिन्नभोगोपपत्तिरित्यत आह, ईशेति ।

ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते ।
भोक्तृधीवृत्तिनानात्त्वात्तद्भोगो बहुधेष्यते ॥ २० ॥

 भोक्तृधीवृत्तिनानात्वात् अनुभवितुर्जीवस्य मनोवृत्तोनामनेकत्वात् । स्पष्टमन्यत् ॥ २० ॥

 सहकारिकारणभेदात्कार्यभेद इति युक्तिसिद्धं भोगभेदं दृष्टान्तमुखेनानु भावयति, हृष्यतीति ।

हृष्यत्येको मणिं लब्ध्वा क्रुद्ध्यत्यन्योऽह्यलाभतः ।
पश्यत्येव विरक्तोऽत्र न हृष्यति न कुप्यति ॥ २१॥

 एको मण्यर्थी मणिं लब्ध्वा हृष्यति । अन्यस्तदर्थी तदलाभतः क्रुध्यति । विरक्तो मणिविषयेऽनुरागहीनो मणिं पश्यत्येव । अत्र मणिं दृष्ट्वा न हृष्यति न कुप्यति । एक एव मणिर्मनोवृत्तिभेदेन हर्षक्रोघौदासीन्यान्यतमस्य कारणं भवति । तथैवामूल्योऽपि गृहिणोमणिर्भर्तुर्मानसिकवृत्त्यनुरूपं कदाचिदानन्दाय कदाचित्कोपाय कदाचिदौदासोन्याय कल्पते ॥ २१ ॥

 पूर्वोक्ताभ्यां द्वाभ्यां कार्यकारणाभ्यां भोगाकारभेदाः प्रदर्शिताः। अधुना स्वरूपभेदं प्रदर्शयति, प्रिय इति ।

प्रियोऽप्रिय उपेक्ष्यश्चेत्याकारा मणिगास्त्रयः।
सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु ॥ २२॥