पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
११५
कल्याणपीयूषव्याख्यासमेता

 जविद्वैतं जीवसृष्टं मानसिकं द्वैतं शास्त्रीयं ब्रह्मज्ञानोपकारकत्वेन शास्त्रबोधितम्। अशास्त्रीयं तद्भिन्नम् । तच्च निषिद्धम् । इति द्विधा । उपादानकालाबधिमाह, आतत्वस्येति । शास्त्रीयं द्वैतं तत्त्वस्य परब्रह्मणः आ अवबोधनात् अव- गतिपर्यन्तमुपाददीत स्वीक्रियेत ॥ ४३ ॥

 ब्रह्मवबोधनसाधकं शास्त्रीयं द्वैतं विवृणोति, आत्मेति ।

आत्मब्रह्मविचाराख्यं शास्त्रीयं मानसं जगत् ।
बुद्धे तत्त्वे तच्च हेयमिति श्रुत्यनुशासनम् ॥ ४४ ॥

 आत्मब्रह्मविचाराख्यं प्रत्यगात्मपरब्रह्मणोः स्वरूपविचारः श्रवणादिरूपं तदाख्यं शास्त्रीयं शास्त्रसम्मतं मानसं जगत् । उपादानकालावधि प्रमाणयति । बुद्धे इति । तत्त्वे प्रत्यग्ब्रह्मैक्ये बुद्धे ज्ञाते सति, तच्च शास्त्रीयं द्वैतमपि हेयमिति श्रुत्यनुशासनम् श्रुतीनां राज्ञामिवानुल्लंघनीयाज्ञात्वात् । “ नन्वासुप्तेरामृतेः कालं नयेद्वेदान्तचिन्त"येति वाक्येन मानसिकं द्वैतमामरणमहेयमिति चेन्न । अस्य वाक्य- स्यानुत्वन्नज्ञानविषयत्वात् । अत एवोक्तं बुद्धे तत्वे इति । तावत्पर्यन्तं तस्योपादेयतां श्रुतिरप्यङ्गीकरोतीति भावः ॥ ४४ ॥

 तत्वावबोधोत्तरं माननस्य हेयत्वप्रतिपादिकां क्रमशो अमृतनाद ब्रह्मबिन्दु-१८ । बृ. ४. ४. २१. मुंडक २. २. ५.श्रुतीरुदाहरति शास्त्राणीति।

शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः।
परमं ब्रह्म विज्ञाय उल्कावत्तान्यधोत्सृजेत् ॥ ४५ ॥
ग्रन्थमभ्यस्य मेधाबी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थीं त्यजेत् ग्रन्थमशेषतः ॥ ४६ ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायेदूहून् शब्दान् वाचो विग्लापनं हि तत् ॥ ४७॥