पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४२

पुटमेतत् सुपुष्टितम्
११६
[द्वैतविवेक
पञ्चदशी

तमेवैकं विजानीथ ह्यन्या वाचो विमुंचथ
यच्छेद्वाङ्मनसी प्राज्ञः इत्याधाः श्रुतयः स्फुटाः ॥ ४८॥

 मेधावी बुद्धिमान् शास्त्राणि वेदान्तशास्त्राणि अभ्यस्य गुरुसन्निधौ संप्रदायसिद्धं श्रवणं कृत्वा पुनः पुनः दृढज्ञानोत्पादनपर्यन्तमभ्यस्य मननं कृत्वा परमं ब्रह्म विज्ञाय निधिध्यासनेन साक्षात्कृत्य अध तदनन्तरं तानि शास्त्राण्यन्न- पचनान्तरमुल्कावदर्धदर्ग्धेधनमिवोत्सृजेत् विसर्जयेत् ।। ४५ ।।

 यथा धान्यार्थी तत्संग्रहानन्तरं पळालमिव तुषमिव ज्ञानविज्ञानतत्परः ज्ञानं शास्त्रजन्यं ज्ञानं विज्ञानमनुभवजन्यं ज्ञानं तत्परं ग्रन्थं वेदान्तशास्त्रमभ्यस्य तदनन्तरं ग्रंथमशेषतस्त्यजेत् ॥ ४६ ॥

 ब्राह्मणः ब्रह्मणोऽयं ब्रह्मणि निरतो मुमुक्षुस्तं प्रत्यगात्मानं विज्ञाय विस्तरेण ज्ञात्वा प्रज्ञां चित्तैकाग्र्यम् कुर्वीत संपादयेत् । बहून् शब्दानन्यानप्युपनिषद्भागान् महावाक्योपपादकान् नानुध्यायेत्। तद्ध्यानं वाचो वागिंद्रियस्य विग्लापनं श्रमहेतुः । हि निश्चयार्थे ॥ ४७ ॥

 एकमद्वितीयं तमौपनिषदं पुरुषं विजानीथ अवेत । अन्या अतद्विषयिका वाचो महावाक्योपपादकानन्यानप्युपनिषद्भागान् विमुंचथ । “ तमेवैकं जानथ आत्मानमन्या वाचो विमुंचथ" (मुं.२.२.५.) इति श्रुतेः । एवंजातीयकाः श्रुतयो बह्वयः संतीत्याह । यच्छेदिति । इत्याद्या एवं प्रकारकाः श्रुतयः स्फुटाः "स्पष्टं वर्तन्ते । श्रुत्यर्थस्तु । प्राज्ञो वाक् तदुपलक्षितानींद्रियाणि मनसि यच्छेत्।। छांदसोऽत्र दीर्घ:। तन्मनो ज्ञान आत्मनि ज्ञानरूपे यच्छेत् विलापयेत् । वाङ्मनसि दर्शनाच्छब्दादिभ्य इत्यप्यत्र विवक्षितम् ॥ ४८ ॥

 अत्रेदं बोध्यम् । एतैः श्लोकैर्नैष्कर्म्यसिद्धिहेतुभूतः सर्वकर्मसंन्यासोऽभिहितो भवति । ननु सर्वकर्मसन्यासः शास्त्रानभिमत एव । कर्मणोऽपि शास्त्रचोदितत्वात् । "अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतत्वमश्नुते” (ईश.११) इति विद्याऽविधयोर्मोक्षोपकारकत्वस्य श्रुतवान् । “कुर्वन्नेवेह कर्माणि जिजेविषेच्छतंगसमाः” "यावज्जीवमग्निहोत्रं जुहोति” “तं यज्ञपात्रैर्दहन्ति" इत्याद्यनेकैर्मन्त्र