पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१५

पुटमेतत् सुपुष्टितम्

११

परिज्ञाने उपनिषद्ग्रन्थपठनमन्तराप्येतत्ग्रन्थापेक्षितसकलश्रुत्यर्थपरिज्ञानमनायासेन संजायत इति ज्ञायते । एतद्ग्रन्थपाठकानामिति प्राचीनव्याख्यापेक्षयेयं महते उपकाराय कल्पते, सामान्यतोऽधिकारिणां मुमुक्षूणाम् । एतद्ग्रन्थदर्शनावसरे “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवधं मित्यादिमहाकविसूक्तिऋ स्मृतिपथमधिरोहति । एतादृगुपकारकं विधाय महदुपकृतमास्तिकलोकस्यानेन विद्वन्मणिनेति तद्विषये सर्वेऽप्यास्तिकजनाः कृतज्ञा भवंतीत्याशासे ।

विजयनगरम्,
महामहोपाध्याय,
 
१६-१०-४२.
ताता सुब्बरायशास्त्री।