पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६

पुटमेतत् सुपुष्टितम्

प्ररोचना। आ परितोषाद्विदुषां। न साधु मन्ये प्रयोगविज्ञानं ।।”

विदितचरमेवाखिलविद्वज्जनलोकस्य विविधौषधीनामाकरभूतं सान्द्रारण्यमिव ज्योतिर्वैद्यधर्मशास्त्रव्याकरणमीमांसावेदान्ताद्यशेषविद्यानामावासभूता ये त्रयीमातुर्निजपरिचर्यया नूतनशोभां संपादितवन्तो विजयनगरसाम्राज्यस्थापनाचार्याः श्रीविद्यारण्यमुनिवरेण्या शालिवाहनशकीयत्रयोदशशताब्द्यां प्रादुर्बभूवुरिति । तैर्व्यरच्यल्पधियामपरिज्ञातत्रयोशिरस्साराणां मुमुक्षूणामुपकारकतयाऽद्वैतसिद्धान्तपीयूषसारः करतलामलकीकृतनिखिलनिगमान्तार्थगंभीरभावो ललितपदविलसितः पञ्चदशीति नाम्ना विख्यातो ग्रन्थराजः । ग्रन्थस्यास्य च प्राचीनपंडितविरचितं व्याख्यानद्वयं प्रधितमेव ।

  तच्चानधिगतशास्त्रार्थानां यथार्थतत्त्वग्राहकं न भवतीति मम प्रस्थानत्रयस्य

शान्तिपाठानन्तरमस्मद्गुरुकुलावतंसाः प्रातस्मरणीयनामधेयाः श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशंकरपदमावेशप्रकाशितजगद्गुरु श्रीकल्याणानन्दभारतोमान्ताचार्यचरणाः सामान्याकारेण संस्कृतभाषापरिचयवतामप्यनुग्रहाय वेदान्तपञ्चदश्याः निर्दुष्टार्थप्रकटनपरां कांचिद्वाख्यां विरचितुं मामादिशन् । नियुक्तकार्येऽपर्याप्तेनाप्यधमर्णेन आचार्याणामादेशममोघा आशिषश्च शिरस्यवधार्य प्रमाधिवत्सरे श्रीशंकरजयन्त्युत्सवावसरे मयोपक्रान्तोऽयमखिलशास्त्रनिष्णातसाध्यः श्रीविद्यारण्यचरणानां गंभीरवागर्थाविष्करणैकपरोऽयं महान् प्रयत्न:। तद्वत्सरीयशिवरात्रिप्रयुक्तगौरीरमणचरणार्चनावसानसमये समापितश्च । अशेषनागरकतोन्मूलनपर्यवसानकेऽस्मिन् कराले युद्धसंरंमेऽलब्धपत्रकं मुद्रणे विलंबनमनिवार्यमासीत् ।

  "पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना आक्षेपस्य समाधानमिति"

पञ्चलक्षणलक्षितां व्याख्यानसरणिमनुसृत्य यथामति मया व्याख्यातोऽयं ग्रन्थः । तत्र बहूनामपूर्वपदानां व्युपत्तिरभिहिता । अध्येतृजनसौकर्याय बह्वय: शंकाः सोप